Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane. Tena kho pana samayena sambahulā bhikkhū bhagavato avidūre araññakuṭikāyaṃ viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
Addasā kho bhagavā te sambahule bhikkhū avidūre araññakuṭikāyaṃ viharante uddhate unnaḷe capale mukhare vikiṇṇavāce muṭṭhassatino asampajāne asamāhite vibbhantacitte pākatindriye.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Arakkhitena kāyena,
micchādiṭṭhihatena ca;
Thinamiddhābhibhūtena,
_vasaṃ mārassa gacchati. _
Tasmā rakkhitacittassa,
sammāsaṅkappagocaro;
Sammādiṭṭhipurekkhāro,
ñatvāna udayabbayaṃ;
Thinamiddhābhibhū bhikkhu,
_sabbā duggatiyo jahe”ti. _
Dutiyaṃ.