Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū anuvassaṃ santhataṃ kārāpenti. Te yācanabahulā viññattibahulā viharanti—
“eḷakalomāni detha. Eḷakalomehi attho”ti. Manussā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā viharissanti— ‘eḷakalomāni detha, eḷakalomehi attho’ti. Amhākaṃ pana sakiṃ katāni santhatāni pañcapi chapi vassāni honti, yesaṃ no dārakā uhadantipi ummihantipi undūrehipi khajjanti. Ime pana samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpenti, yācanabahulā viññattibahulā viharanti— ‘eḷakalomāni detha, eḷakalomehi attho’”ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhū anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā viharissanti— ‘eḷakalomāni detha, eḷakalomehi attho’”ti.
Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… “saccaṃ kira, bhikkhave, bhikkhū anuvassaṃ santhataṃ kārāpenti, yācanabahulā viññattibahulā viharanti— ‘eḷakalomāni detha, eḷakalomehi attho’”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā viharissanti— ‘eḷakalomāni detha, eḷakalomehi attho’ti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ. Orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyan”**ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti. Ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ—
“āgacchatu bhadanto mayaṃ upaṭṭhahissāmā”ti. Bhikkhūpi evamāhaṃsu—
“gacchāvuso, ñātakā taṃ upaṭṭhahissantī”ti. So evamāha—
“bhagavatā, āvuso, sikkhāpadaṃ paññattaṃ— ‘navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabban’ti. Ahañcamhi gilāno, na sakkomi santhataṃ ādāya pakkamituṃ. Mayhañca vinā santhatā na phāsu hoti. Nāhaṃ gamissāmī”ti. Bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“anujānāmi, bhikkhave, gilānassa bhikkhuno santhatasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tena gilānena bhikkhunā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— ‘ahaṃ, bhante, gilāno na sakkomi santhataṃ ādāya pakkamituṃ. Sohaṃ, bhante, saṃghaṃ santhatasammutiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya pakkamituṃ. So saṃghaṃ santhatasammutiṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmassa bhikkhuno santhatasammutiṃ dadeyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya pakkamituṃ. So saṃghaṃ santhatasammutiṃ yācati. Saṃgho itthannāmassa bhikkhuno santhatasammutiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno santhatasammutiyā dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dinnā saṃghena itthannāmassa bhikkhuno santhatasammuti. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ. Orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyan”**ti. (14:33)
Navaṃ nāma karaṇaṃ upādāya vuccati.
Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.
Kārāpetvāti karitvā vā kārāpetvā vā.
Chabbassāni dhāretabbanti chabbassaparamatā dhāretabbaṃ.
Orena ce channaṃ vassānanti ūnakachabbassāni.
Taṃ santhataṃ vissajjetvāti aññesaṃ datvā.
Avissajjetvāti na kassaci datvā.
Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ aññaṃ navaṃ santhataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… “idaṃ me, bhante, santhataṃ ūnakachabbassāni kārāpitaṃ, aññatra bhikkhusammutiyā, nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmī”ti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
Anāpatti— chabbassāni karoti, atirekachabbassāni karoti, aññassatthāya karoti vā kārāpeti vā, aññena kataṃ paṭilabhitvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.
Chabbassasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.