Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, nirodho nibbānan”ti?
“Āma, mahārāja, nirodho nibbānan”ti.
“Kathaṃ, bhante nāgasena, nirodho nibbānan”ti?
“Sabbe bālaputhujjanā kho, mahārāja, ajjhattikabāhire āyatane abhinandanti abhivadanti ajjhosāya tiṭṭhanti, te tena sotena vuyhanti, na parimuccanti jātiyā jarāya maraṇena sokena paridevena dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmāti vadāmi. Sutavā ca kho, mahārāja, ariyasāvako ajjhattikabāhire āyatane nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato taṇhā nirujjhati, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, evaṃ kho, mahārāja, nirodho nibbānan”ti.
“Kallosi, bhante nāgasenā”ti.
Nirodhanibbānapañho aṭṭhamo.