2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Tisso nāmāsi bhagavā,
lokajeṭṭho narāsabho;
Purakkhato sāvakehi,
rathiyaṃ paṭipajjatha.
Pañca uppalahatthā ca,
cāturā ṭhapitā mayā;
Āhutiṃ dātukāmohaṃ,
paggaṇhiṃ vatasiddhiyā.
Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Gacchantaṃ antarāpaṇe;
Buddharaṃsīhi phuṭṭhosmi,
Pūjesiṃ dvipaduttamaṃ.
Dvenavute ito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Ito terasakappamhi,
pañca susabhasammatā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti.
Pañcahatthiyattherassāpadānaṃ catutthaṃ.