Comments
Loading Comment Form...
Loading Comment Form...
Taṃyeva nidānaṃ. “Katinaṃ nu kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti— ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti?
“Bhagavaṃmūlakā no, bhante, dhammā…pe… “pañcannaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti— ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Katamesaṃ pañcannaṃ? Saddhindriyassa, vīriyindriyassa, satindriyassa, samādhindriyassa, paññindriyassa— imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti— ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti.
Aṭṭhamaṃ.