Comments
Loading Comment Form...
Loading Comment Form...
» Cakkhu cakkhāyatananti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṃ. Cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca.
« Cakkhāyatanaṃ cakkhūti? Āmantā.
» Sotaṃ sotāyatananti?
Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotāyatanaṃ. Sotāyatanaṃ sotañceva sotāyatanañca.
« Sotāyatanaṃ sotanti? Āmantā.
» Ghānaṃ ghānāyatananti? Āmantā.
« Ghānāyatanaṃ ghānanti? Āmantā.
» Jivhā jivhāyatananti? Āmantā.
« Jivhāyatanaṃ jivhāti? Āmantā.
» Kāyo kāyāyatananti?
Kāyāyatanaṃ ṭhapetvā avaseso kāyo, na kāyāyatanaṃ. Kāyāyatanaṃ kāyo ceva kāyāyatanañca.
« Kāyāyatanaṃ kāyoti? Āmantā.
» Rūpaṃ rūpāyatananti?
Rūpāyatanaṃ ṭhapetvā avasesaṃ rūpaṃ, na rūpāyatanaṃ. Rūpāyatanaṃ rūpañceva rūpāyatanañca.
« Rūpāyatanaṃ rūpanti? Āmantā.
» Saddo saddāyatananti? Āmantā.
« Saddāyatanaṃ saddoti? Āmantā.
» Gandho gandhāyatananti?
Sīlagandho samādhigandho paññāgandho gandho, na gandhāyatanaṃ. Gandhāyatanaṃ gandho ceva gandhāyatanañca.
« Gandhāyatanaṃ gandhoti? Āmantā.
» Raso rasāyatananti?
Attharaso dhammaraso vimuttiraso raso, na rasāyatanaṃ. Rasāyatanaṃ raso ceva rasāyatanañca.
« Rasāyatanaṃ rasoti? Āmantā.
» Phoṭṭhabbo phoṭṭhabbāyatananti? Āmantā.
« Phoṭṭhabbāyatanaṃ phoṭṭhabboti? Āmantā.
» Mano manāyatananti? Āmantā.
« Manāyatanaṃ manoti? Āmantā.
» Dhammo dhammāyatananti?
Dhammāyatanaṃ ṭhapetvā avaseso dhammo, na dhammāyatanaṃ. Dhammāyatanaṃ dhammo ceva dhammāyatanañca.
« Dhammāyatanaṃ dhammoti? Āmantā.