Comments
Loading Comment Form...
Loading Comment Form...
“Yadā ahosiṃ pavane,
kuñjaro mātuposako;
Na tadā atthi mahiyā,
guṇena mama sādiso.
Pavane disvā vanacaro,
rañño maṃ paṭivedayi;
‘Tavānucchavo mahārāja,
gajo vasati kānane.
Na tassa parikkhāyattho,
napi āḷakakāsuyā;
Saha gahite soṇḍāya,
sayameva idhehi’ti.
Tassa taṃ vacanaṃ sutvā,
rājāpi tuṭṭhamānaso;
Pesesi hatthidamakaṃ,
chekācariyaṃ susikkhitaṃ.
Gantvā so hatthidamako,
addasa padumassare;
Bhisamuḷālaṃ uddharantaṃ,
yāpanatthāya mātuyā.
Viññāya me sīlaguṇaṃ,
lakkhaṇaṃ upadhārayi;
‘Ehi puttā’ti vatvāna,
mama soṇḍāya aggahi.
Yaṃ me tadā pākatikaṃ,
sarīrānugataṃ balaṃ;
Ajja nāgasahassānaṃ,
balena samasādisaṃ.
Yadihaṃ tesaṃ pakuppeyyaṃ,
upetānaṃ gahaṇāya maṃ;
Paṭibalo bhave tesaṃ,
yāva rajjampi mānusaṃ.
Api cāhaṃ sīlarakkhāya,
Sīlapāramipūriyā;
Na karomi citte aññathattaṃ,
Pakkhipantaṃ mamāḷake.
Yadi te maṃ tattha koṭṭeyyuṃ,
pharasūhi tomarehi ca;
Neva tesaṃ pakuppeyyaṃ,
sīlakhaṇḍabhayā mamā”ti.
Mātuposakacariyaṃ paṭhamaṃ.