Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ āṇāpesi—
“gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā”ti. So gantvā manusse pucchi—
“kahaṃ itthannāmā”ti?
“Suttā, bhante”ti. Tassa kukkuccaṃ ahosi—
“bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ saṃghādisesaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi—
“Anāpatti, bhikkhu, saṃghādisesassa; āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ āṇāpesi—
“gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā”ti. So gantvā manusse pucchi—
“kahaṃ itthannāmā”ti?
“Matā, bhante”ti…pe… “nikkhantā, bhante”ti… “anitthī, bhante”ti… “itthipaṇḍakā, bhante”ti. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti dukkaṭassā”ti. (2--5)
Tena kho pana samayena aññatarā itthī sāmikena saha bhaṇḍitvā mātugharaṃ agamāsi. Kulūpako bhikkhu sammodanīyaṃ akāsi. Tassa kukkuccaṃ ahosi…pe… “alaṃvacanīyā, bhikkhū”ti?
“Nālaṃvacanīyā, bhagavā”ti.
“Anāpatti, bhikkhu, nālaṃvacanīyāyā”ti.
Tena kho pana samayena aññataro bhikkhu paṇḍake sañcarittaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti thullaccayassā”ti.
Sañcarittasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.