Comments
Loading Comment Form...
Loading Comment Form...
“Kasanti vapanti te janā,
Manujā kammaphalūpajīvino;
Nayimassa dīpakassa bhāgino,
Jambudīpā idameva no varaṃ”.
“Tipañcarattūpagatamhi cande,
Vego mahā hehiti sāgarassa;
Uplavissaṃ dīpamimaṃ uḷāraṃ,
Mā vo vadhī gacchatha leṇamaññaṃ”.
“Na jātuyaṃ sāgaravārivego,
Uplavissaṃ dīpamimaṃ uḷāraṃ;
Taṃ me nimittehi bahūhi diṭṭhaṃ,
Mā bhetha kiṃ socatha modathavho.
Pahūtabhakkhaṃ bahuannapānaṃ,
Pattattha āvāsamimaṃ uḷāraṃ;
Na vo bhayaṃ paṭipassāmi kiñci,
Āputtaputtehi pamodathavho”.
“Yo devoyaṃ dakkhiṇāyaṃ disāyaṃ,
Khemanti pakkosati tassa saccaṃ;
Na uttaro vedi bhayābhayassa,
Mā bhetha kiṃ socatha modathavho”.
“Yathā ime vippavadanti yakkhā,
Eko bhayaṃ saṃsati khemameko;
Tadiṅgha mayhaṃ vacanaṃ suṇātha,
Khippaṃ lahuṃ mā vinassimha sabbe.
Sabbe samāgamma karoma nāvaṃ,
Doṇiṃ daḷhaṃ sabbayantūpapannaṃ;
Sace ayaṃ dakkhiṇo saccamāha,
Moghaṃ paṭikkosati uttaroyaṃ;
Sā ceva no hehiti āpadatthā,
Imañca dīpaṃ na pariccajema.
Sace ca kho uttaro saccamāha,
Moghaṃ paṭikkosati dakkhiṇoyaṃ;
Tameva nāvaṃ abhiruyha sabbe,
Evaṃ mayaṃ sotthi taremu pāraṃ.
Na ve sugaṇhaṃ paṭhamena seṭṭhaṃ,
Kaniṭṭhamāpāthagataṃ gahetvā;
Yo cīdha tacchaṃ paviceyya gaṇhati,
Sa ve naro seṭṭhamupeti ṭhānaṃ.
Yathāpi te sāgaravārimajjhe,
Sakammunā sotthi vahiṃsu vāṇijā;
Anāgatatthaṃ paṭivijjhiyāna,
Appampi nācceti sa bhūripañño.
Bālā ca mohena rasānugiddhā,
Anāgataṃ appaṭivijjhiyatthaṃ;
Paccuppanne sīdanti atthajāte,
Samuddamajjhe yathā te manussā.
Anāgataṃ paṭikayirātha kiccaṃ,
‘Mā maṃ kiccaṃ kiccakāle byadhesi’;
Taṃ tādisaṃ paṭikatakiccakāriṃ,
Na taṃ kiccaṃ kiccakāle byadhetī”ti.
Samuddavāṇijajātakaṃ tatiyaṃ.