2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tisso imā, bhikkhave, taṇhā. Katamā tisso? Kāmataṇhā, bhavataṇhā, vibhavataṇhā— imā kho, bhikkhave, tisso taṇhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Taṇhāyogena saṃyuttā,
rattacittā bhavābhave;
Te yogayuttā mārassa,
ayogakkhemino janā;
Sattā gacchanti saṃsāraṃ,
jātīmaraṇagāmino.
Ye ca taṇhaṃ pahantvāna,
vītataṇhā bhavābhave;
Te ve pāraṅgatā loke,
ye pattā āsavakkhayan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Navamaṃ.