Comments
Loading Comment Form...
Loading Comment Form...
Dveme, bhikkhave, kathinassa palibodhā, dve apalibodhā. Katame ca, bhikkhave, dve kathinassa palibodhā? Āvāsapalibodho ca cīvarapalibodho ca. Kathañca, bhikkhave, āvāsapalibodho hoti? Idha, bhikkhave, bhikkhu vasati vā tasmiṃ āvāse, sāpekkho vā pakkamati “paccessan”ti. Evaṃ kho, bhikkhave, āvāsapalibodho hoti. Kathañca, bhikkhave, cīvarapalibodho hoti? Idha, bhikkhave, bhikkhuno cīvaraṃ akataṃ vā hoti vippakataṃ vā, cīvarāsā vā anupacchinnā. Evaṃ kho, bhikkhave, cīvarapalibodho hoti. Ime kho, bhikkhave, dve kathinassa palibodhā.
Katame ca, bhikkhave, dve kathinassa apalibodhā? Āvāsaapalibodho ca cīvaraapalibodho ca. Kathañca, bhikkhave, āvāsaapalibodho hoti? Idha, bhikkhave, bhikkhu pakkamati tamhā āvāsā cattena vantena muttena anapekkho “na paccessan”ti. Evaṃ kho, bhikkhave, āvāsaapalibodho hoti. Kathañca, bhikkhave, cīvaraapalibodho hoti? Idha, bhikkhave, bhikkhuno cīvaraṃ kataṃ vā hoti, naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā, cīvarāsā vā upacchinnā. Evaṃ kho, bhikkhave, cīvaraapalibodho hoti. Ime kho, bhikkhave, dve kathinassa apalibodhā”ti.
Kathinakkhandhako niṭṭhito sattamo.
Tassuddānaṃ
Tiṃsa pāveyyakā bhikkhū,
sāketukkaṇṭhitā vasuṃ;
Vassaṃvuṭṭhokapuṇṇehi,
agamuṃ jinadassanaṃ.
Idaṃ vatthu kathinassa,
kappissanti ca pañcakā;
Anāmantā asamācārā,
tatheva gaṇabhojanaṃ.
Yāvadatthañca uppādo,
atthatānaṃ bhavissati;
Ñatti evatthatañceva,
evañceva anatthataṃ.
Ullikhi dhovanā ceva,
vicāraṇañca chedanaṃ;
Bandhano vaṭṭi kaṇḍusa,
daḷhīkammānuvātikā.
Paribhaṇḍaṃ ovaddheyyaṃ,
maddanā nimittaṃ kathā;
Kukku sannidhi nissaggi,
na kappaññatra te tayo.
Aññatra pañcātireke,
sañchinnena samaṇḍalī;
Nāññatra puggalā sammā,
nissīmaṭṭhonumodati.
Kathinānatthataṃ hoti,
evaṃ buddhena desitaṃ;
Ahatākappapiloti,
paṃsu pāpaṇikāya ca.
Animittāparikathā,
akukku ca asannidhi;
Anissaggi kappakate,
tathā ticīvarena ca.
Pañcake vātireke vā,
chinne samaṇḍalīkate;
Puggalassatthārā sammā,
sīmaṭṭho anumodati.
Evaṃ kathinattharaṇaṃ,
ubbhārassaṭṭhamātikā;
Pakkamananti niṭṭhānaṃ,
sanniṭṭhānañca nāsanaṃ.
Savanaṃ āsāvacchedi,
sīmā sahubbhāraṭṭhamī;
Katacīvaramādāya,
“na paccessan”ti gacchati.
Tassa taṃ kathinuddhāro,
hoti pakkamanantiko;
Ādāya cīvaraṃ yāti,
nissīme idaṃ cintayi.
“Kāressaṃ na paccessan”ti,
niṭṭhāne kathinuddhāro;
Ādāya nissīmaṃ neva,
“na paccessan”ti mānaso.
Tassa taṃ kathinuddhāro,
sanniṭṭhānantiko bhave;
Ādāya cīvaraṃ yāti,
nissīme idaṃ cintayi.
“Kāressaṃ na paccessan”ti,
kayiraṃ tassa nassati;
Tassa taṃ kathinuddhāro,
bhavati nāsanantiko.
Ādāya yāti “paccessaṃ”,
bahi kāreti cīvaraṃ;
Katacīvaro suṇāti,
ubbhataṃ kathinaṃ tahiṃ.
Tassa taṃ kathinuddhāro,
bhavati savanantiko;
Ādāya yāti “paccessaṃ”,
bahi kāreti cīvaraṃ.
Katacīvaro bahiddhā,
nāmeti kathinuddhāraṃ;
Tassa taṃ kathinuddhāro,
sīmātikkantiko bhave.
Ādāya yāti “paccessaṃ”,
bahi kāreti cīvaraṃ;
Katacīvaro paccessaṃ,
sambhoti kathinuddhāraṃ.
Tassa taṃ kathinuddhāro,
saha bhikkhūhi jāyati;
Ādāya ca samādāya,
sattasattavidhā gati.
Pakkamanantikā natthi,
chakke vippakate gati;
Ādāya nissīmagataṃ,
kāressaṃ iti jāyati.
Niṭṭhānaṃ sanniṭṭhānañca,
nāsanañca ime tayo;
Ādāya “na paccessan”ti,
bahisīme karomiti.
Niṭṭhānaṃ sanniṭṭhānampi,
nāsanampi idaṃ tayo;
Anadhiṭṭhitena nevassa,
heṭṭhā tīṇi nayāvidhi.
Ādāya yāti paccessaṃ,
bahisīme karomiti;
“Na paccessan”ti kāreti,
niṭṭhāne kathinuddhāro.
Sanniṭṭhānaṃ nāsanañca,
savanasīmātikkamā;
Saha bhikkhūhi jāyetha,
evaṃ pannarasaṃ gati.
Samādāya vippakatā,
samādāya punā tathā;
Ime te caturo vārā,
sabbe pannarasavidhi.
Anāsāya ca āsāya,
karaṇīyo ca te tayo;
Nayato taṃ vijāneyya,
tayo dvādasa dvādasa.
Apavilānā navettha,
phāsu pañcavidhā tahiṃ;
Palibodhāpalibodhā,
uddānaṃ nayato katanti.
Imamhi khandhake vatthū doḷasakapeyyālamukhāni ekasataṃ aṭṭhārasa.
Kathinakkhandhako niṭṭhito.