Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamāni dasa kilesavatthūni? Lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirikaṃ, anottappaṃ— imāni dasa kilesavatthūni.
Tattha katamāni dasa āghātavatthūni? “Anatthaṃ me acarī”ti āghāto jāyati, “anatthaṃ me caratī”ti āghāto jāyati, “anatthaṃ me carissatī”ti āghāto jāyati, “piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī”ti āghāto jāyati, “appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī”ti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati— imāni dasa āghātavatthūni.
Tattha katame dasa akusalakammapathā? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi— ime dasa akusalakammapathā.
Tattha katamāni dasa saṃyojanāni? Kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, sīlabbataparāmāsasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ, avijjāsaṃyojanaṃ— imāni dasa saṃyojanāni.
Tattha katame dasa micchattā? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṃ, micchāvimutti— ime dasa micchattā.
Tattha katamā dasavatthukā micchādiṭṭhi? “Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī”ti— ayaṃ dasavatthukā micchādiṭṭhi.
Tattha katamā dasavatthukā antaggāhikā diṭṭhi? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā— ayaṃ dasavatthukā antaggāhikā diṭṭhi.
Dasakaṃ.