Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena upasampannāyo dissanti— animittāpi, nimittamattāpi, alohitāpi, dhuvalohitāpi, dhuvacoḷāpi, paggharantīpi, sikharaṇīpi, itthipaṇḍakāpi, vepurisikāpi, sambhinnāpi, ubhatobyañjanāpi. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, upasampādentiyā catuvīsati antarāyike dhamme pucchituṃ. Evañca pana, bhikkhave, pucchitabbā— ‘nasi animittā, nasi nimittamattā, nasi alohitā, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharantī, nasi sikharaṇī, nasi itthipaṇḍakā, nasi vepurisikā, nasi sambhinnā, nasi ubhatobyañjanā? Santi te evarūpā ābādhā— kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro? Manussāsi, itthīsi, bhujissāsi, aṇaṇāsi, nasi rājabhaṭī? Anuññātāsi mātāpitūhi, sāmikena? Paripuṇṇavīsativassāsi, paripuṇṇaṃ te pattacīvaraṃ, kiṃnāmāsi, kānāmā te pavattinī’”ti?
Tena kho pana samayena bhikkhū bhikkhunīnaṃ antarāyike dhamme pucchanti. Upasampadāpekkhāyo vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekatoupasampannāya bhikkhunisaṃghe visuddhāya bhikkhusaṃghe upasampādetun”ti.
Tena kho pana samayena bhikkhuniyo ananusiṭṭhā upasampadāpekkhāyo antarāyike dhamme pucchanti. Upasampadāpekkhāyo vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitun”ti.
Tattheva saṃghamajjhe anusāsanti. Upasampadāpekkhāyo tatheva vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekamantaṃ anusāsitvā saṃghamajjhe antarāyike dhamme pucchituṃ. Evañca pana, bhikkhave, anusāsitabbā.
Paṭhamaṃ upajjhaṃ gāhāpetabbā. Upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ— ‘ayaṃ te patto, ayaṃ saṅghāṭi, ayaṃ uttarāsaṅgo, ayaṃ antaravāsako, idaṃ saṅkaccikaṃ, ayaṃ udakasāṭikā; gaccha amumhi okāse tiṭṭhāhī’”ti.
Bālā abyattā anusāsanti. Duranusiṭṭhā upasampadāpekkhāyo vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bālāya abyattāya anusāsitabbā. Yā anusāseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattāya bhikkhuniyā paṭibalāya anusāsitun”ti.
Asammatā anusāsanti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, asammatāya anusāsitabbā. Yā anusāseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sammatāya anusāsituṃ. Evañca pana, bhikkhave, sammannitabbā— attanā vā attānaṃ sammannitabbaṃ, parāya vā parā sammannitabbā.
Kathañca attanāva attānaṃ sammannitabbaṃ? Byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo— ‘suṇātu me, ayye, saṃgho. Itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Yadi saṃghassa pattakallaṃ, ahaṃ itthannāmā itthannāmaṃ anusāseyyan’ti. Evaṃ attanāva attānaṃ sammannitabbaṃ.
Kathañca parāya parā sammannitabbā? Byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo— ‘suṇātu me, ayye, saṃgho. Itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Yadi saṃghassa pattakallaṃ, itthannāmā itthannāmaṃ anusāseyyā’ti. Evaṃ parāya parā sammannitabbā.
Tāya sammatāya bhikkhuniyā upasampadāpekkhaṃ upasaṅkamitvā evamassa vacanīyā— ‘suṇasi itthannāme. Ayaṃ te saccakālo, bhūtakālo. Yaṃ jātaṃ taṃ saṃghamajjhe pucchante santaṃ atthīti vattabbaṃ, asantaṃ natthīti vattabbaṃ. Mā kho vitthāyi, mā kho maṅku ahosi. Evaṃ taṃ pucchissanti— nasi animittā, nasi nimittamattā, nasi alohitā, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharantī, nasi sikharaṇī, nasi itthipaṇḍakā, nasi vepurisikā, nasi sambhinnā, nasi ubhatobyañjanā? Santi te evarūpā ābādhā— kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro? Manussāsi, itthīsi, bhujissāsi, aṇaṇāsi, nasi rājabhaṭī? Anuññātāsi mātāpitūhi, sāmikena? Paripuṇṇavīsativassāsi, paripuṇṇaṃ te pattacīvaraṃ, kiṃnāmāsi, kānāmā te pavattinī’ti?
Ekato āgacchanti. Na ekato āgantabbaṃ. Anusāsikāya paṭhamataraṃ āgantvā saṃgho ñāpetabbo— ‘suṇātu me, ayye, saṃgho. Itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Anusiṭṭhā sā mayā. Yadi saṃghassa pattakallaṃ, itthannāmā āgaccheyyā’ti. ‘Āgacchāhī’ti vattabbā.
Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhunīnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā— ‘saṃghaṃ, ayye, upasampadaṃ yācāmi. Ullumpatu maṃ, ayye, saṃgho anukampaṃ upādāya. Dutiyampi, ayye, saṃghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, ayye, saṃgho anukampaṃ upādāya. Tatiyampi, ayye, saṃghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, ayye, saṃgho anukampaṃ upādāyā’ti. Byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo—
‘Suṇātu me, ayye, saṃgho. Ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Yadi saṃghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyyanti.
Suṇasi itthannāme. Ayaṃ te saccakālo, bhūtakālo. Yaṃ jātaṃ taṃ pucchāmi santaṃ atthīti vattabbaṃ, asantaṃ natthīti vattabbaṃ. Nasi animittā…pe… kiṃnāmāsi, kānāmā te pavattinī’ti. Byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo—
‘Suṇātu me, ayye, saṃgho. Ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Parisuddhā antarāyikehi dhammehi, paripuṇṇassā pattacīvaraṃ. Itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upasampādeyya itthannāmāya ayyāya pavattiniyā. Esā ñatti.
Suṇātu me, ayye, saṃgho. Ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Parisuddhā antarāyikehi dhammehi, paripuṇṇassā pattacīvaraṃ. Itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Saṃgho itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi— suṇātu me, ayye, saṃgho. Ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Parisuddhā antarāyikehi dhammehi, paripuṇṇassā pattacīvaraṃ. Itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Saṃgho itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.
Upasampannā saṃghena itthannāmā itthannāmāya ayyāya pavattiniyā. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Tāvadeva taṃ ādāya bhikkhusaṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā— ‘ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā; saṃghaṃ, ayyā, upasampadaṃ yācāmi. Ullumpatu maṃ, ayyā, saṃgho anukampaṃ upādāya. Ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā. Dutiyampi, ayyā, saṃghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, ayyā, saṃgho anukampaṃ upādāya. Ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā. Tatiyampi, ayyā, saṃghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, ayyā, saṃgho anukampaṃ upādāyā’ti. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā. Itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upasampādeyya, itthannāmāya pavattiniyā. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā. Itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṃgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi— suṇātu me, bhante, saṃgho. Ayaṃ itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā. Itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṃgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Upasampannā saṃghena itthannāmā itthannāmāya pavattiniyā. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Tāvadeva chāyā metabbā, utuppamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo, saṅgīti ācikkhitabbā, bhikkhuniyo vattabbā— imissā tayo ca nissaye, aṭṭha ca akaraṇīyāni ācikkheyyāthā”ti.
Tena kho pana samayena bhikkhuniyo bhattagge āsanaṃ saṅkasāyantiyo kālaṃ vītināmesuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ, avasesānaṃ yathāgatikan”ti.
Tena kho pana samayena bhikkhuniyo—
“bhagavatā anuññātaṃ aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ, avasesānaṃ yathāgatikan”ti— sabbattha aṭṭheva bhikkhuniyo yathāvuḍḍhaṃ paṭibāhanti, avasesāyo yathāgatikaṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhattagge aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ, avasesānaṃ yathāgatikaṃ; aññattha sabbattha yathāvuḍḍhaṃ na paṭibāhitabbaṃ. Yā paṭibāheyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhuniyo na pavārenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā na pavāretabbaṃ. Yā na pavāreyya, yathādhammo kāretabbo”ti.
Tena kho pana samayena bhikkhuniyo attanā pavāretvā bhikkhusaṃghaṃ na pavārenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā attanā pavāretvā bhikkhusaṃgho na pavāretabbo. Yā na pavāreyya, yathādhammo kāretabbo”ti.
Tena kho pana samayena bhikkhuniyo bhikkhūhi saddhiṃ ekato pavārentiyo kolāhalaṃ akaṃsu. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā bhikkhūhi saddhiṃ ekato pavāretabbaṃ. Yā pavāreyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhuniyo purebhattaṃ pavārentiyo kālaṃ vītināmesuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pacchābhattaṃ pavāretun”ti. Pacchābhattaṃ pavārentiyo vikāle ahesuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ajjatanā bhikkhunisaṃghaṃ pavāretvā aparajju bhikkhusaṃghaṃ pavāretun”ti.
Tena kho pana samayena sabbo bhikkhunisaṃgho pavārento kolāhalaṃ akāsi. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekaṃ bhikkhuniṃ byattaṃ paṭibalaṃ sammannituṃ— bhikkhunisaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. Evañca pana, bhikkhave, sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo—
‘Suṇātu me, ayye, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunisaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. Esā ñatti.
Suṇātu me, ayye, saṃgho. Saṃgho itthannāmaṃ bhikkhuniṃ sammannati bhikkhunisaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti bhikkhunisaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.
Sammatā saṃghena itthannāmā bhikkhunī bhikkhunisaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Tāya sammatāya bhikkhuniyā bhikkhunisaṃghaṃ ādāya bhikkhusaṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— ‘bhikkhunisaṃgho, ayyā, bhikkhusaṃghaṃ pavāreti— diṭṭhena vā, sutena vā parisaṅkāya vā. Vadatu, ayyā, bhikkhusaṃgho bhikkhunisaṃghaṃ anukampaṃ upādāya, passanto paṭikarissati. Dutiyampi, ayyā…pe… tatiyampi, ayyā, bhikkhunisaṃgho bhikkhusaṃghaṃ pavāreti— diṭṭhena vā, sutena vā, parisaṅkāya vā. Vadatu, ayyā, bhikkhusaṃgho bhikkhunisaṃghaṃ anukampaṃ upādāya, passanto paṭikarissatī’”ti.
Tena kho pana samayena bhikkhuniyo bhikkhūnaṃ uposathaṃ ṭhapenti, pavāraṇaṃ ṭhapenti, savacanīyaṃ karonti, anuvādaṃ paṭṭhapenti, okāsaṃ kārenti, codenti, sārenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā bhikkhussa uposatho ṭhapetabbo; ṭhapitopi aṭṭhapito; ṭhapentiyā āpatti dukkaṭassa. Na pavāraṇā ṭhapetabbā; ṭhapitāpi aṭṭhapitā; ṭhapentiyā āpatti dukkaṭassa. Na savacanīyaṃ kātabbaṃ; katampi akataṃ; karontiyā āpatti dukkaṭassa. Na anuvādo paṭṭhapetabbo; paṭṭhapitopi appaṭṭhapito; paṭṭhapentiyā āpatti dukkaṭassa. Na okāso kāretabbo; kāritopi akārito; kārentiyā āpatti dukkaṭassa. Na codetabbo; coditopi acodito; codentiyā āpatti dukkaṭassa. Na sāretabbo; sāritopi asārito; sārentiyā āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū bhikkhunīnaṃ uposathaṃ ṭhapenti, pavāraṇaṃ ṭhapenti, savacanīyaṃ karonti, anuvādaṃ paṭṭhapenti, okāsaṃ kārenti, codenti, sārenti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhunā bhikkhuniyā uposathaṃ ṭhapetuṃ; ṭhapitopi suṭṭhapito; ṭhapentassa anāpatti. Pavāraṇaṃ ṭhapetuṃ; ṭhapitāpi suṭṭhapitā; ṭhapentassa anāpatti. Savacanīyaṃ kātuṃ; katampi sukataṃ; karontassa anāpatti. Anuvādaṃ paṭṭhapetuṃ; paṭṭhapitopi suppaṭṭhapito; paṭṭhapentassa anāpatti. Okāsaṃ kāretuṃ; kāritopi sukārito; kārentassa anāpatti. Codetuṃ; coditāpi sucoditā; codentassa anāpatti. Sāretuṃ; sāritāpi susāritā; sārentassa anāpattī”ti.
Tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti— itthiyuttenapi purisantarena, purisayuttenapi itthantarena. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gaṅgāmahiyāyā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā yānena yāyitabbaṃ. Yā yāyeyya, yathādhammo kāretabbo”ti.
Tena kho pana samayena aññatarā bhikkhunī gilānā hoti, na sakkoti padasā gantuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānāya yānan”ti. Atha kho bhikkhunīnaṃ etadahosi—
“itthiyuttaṃ nu kho, purisayuttaṃ nu kho”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, itthiyuttaṃ purisayuttaṃ hatthavaṭṭakan”ti.
Tena kho pana samayena aññatarissā bhikkhuniyā yānugghātena bāḷhataraṃ aphāsu ahosi. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sivikaṃ pāṭaṅkin”ti.
Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. Sā ca sāvatthiṃ gantukāmā hoti—
“bhagavato santike upasampajjissāmī”ti. Assosuṃ kho dhuttā—
“aḍḍhakāsī kira gaṇikā sāvatthiṃ gantukāmā”ti. Te magge pariyuṭṭhiṃsu. Assosi kho aḍḍhakāsī gaṇikā—
“dhuttā kira magge pariyuṭṭhitā”ti. Bhagavato santike dūtaṃ pāhesi—
“ahañhi upasampajjitukāmā; kathaṃ nu kho mayā paṭipajjitabban”ti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“anujānāmi, bhikkhave, dūtenapi upasampādetun”ti.
Bhikkhudūtena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhudūtena upasampādetabbā. Yo upasampādeyya, āpatti dukkaṭassā”ti. Sikkhamānadūtena upasampādenti…pe… sāmaṇeradūtena upasampādenti…pe… sāmaṇeridūtena upasampādenti…pe… bālāya abyattāya dūtena upasampādenti. “Na, bhikkhave, bālāya abyattāya dūtena upasampādetabbā. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattāya bhikkhuniyā paṭibalāya dūtena upasampādetunti.
Tāya dūtāya bhikkhuniyā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— ‘itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Itthannāmā, ayyā, saṃghaṃ upasampadaṃ yācati. Ullumpatu taṃ, ayyā, saṃgho anukampaṃ upādāya. Itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Dutiyampi, ayyā, itthannāmā saṃghaṃ upasampadaṃ yācati. Ullumpatu taṃ, ayyā, saṃgho anukampaṃ upādāya. Itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Tatiyampi, ayyā, itthannāmā saṃghaṃ upasampadaṃ yācati. Ullumpatu taṃ, ayyā, saṃgho anukampaṃ upādāyā’ti. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā. Esā ñatti.
Suṇātu me, bhante, saṃgho. Itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṃgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi. Suṇātu me, bhante, saṃgho. Itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṃghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṃgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Upasampannā saṃghena itthannāmā itthannāmāya pavattiniyā. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Tāvadeva chāyā metabbā, utuppamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo, saṅgīti ācikkhitabbā, bhikkhuniyo vattabbā— tassā tayo ca nissaye, aṭṭha ca akaraṇīyāni ācikkheyyāthā”ti.
Tena kho pana samayena bhikkhuniyo araññe viharanti. Dhuttā dūsenti. Bhagavato etamatthaṃ, ārocesuṃ. “Na, bhikkhave, bhikkhuniyā araññe vatthabbaṃ. Yā vaseyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena aññatarena upāsakena bhikkhunisaṃghassa uddosito dinno hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uddositan”ti. Uddosito na sammati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, upassayan”ti. Upassayo na sammati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, navakamman”ti. Navakammaṃ na sammati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, puggalikampi kātun”ti.
Tena kho pana samayena aññatarā itthī sannisinnagabbhā bhikkhunīsu pabbajitā hoti. Tassā pabbajitāya gabbho vuṭṭhāti. Atha kho tassā bhikkhuniyā etadahosi—
“kathaṃ nu kho mayā imasmiṃ dārake paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, posetuṃ, yāva so dārako viññutaṃ pāpuṇātī”ti.
Atha kho tassā bhikkhuniyā etadahosi—
“mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhikkhuniyā na labbhā dārakena saha vatthuṃ, kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekaṃ bhikkhuniṃ sammannitvā tassā bhikkhuniyā dutiyaṃ dātuṃ. Evañca pana, bhikkhave, sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo—
‘Suṇātu me, ayye, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ sammanneyya itthannāmāya bhikkhuniyā dutiyaṃ. Esā ñatti.
Suṇātu me, ayye, saṃgho. Saṃgho itthannāmaṃ bhikkhuniṃ sammannati itthannāmāya bhikkhuniyā dutiyaṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.
Sammatā saṃghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Atha kho tassā dutiyikāya bhikkhuniyā etadahosi—
“kathaṃ nu kho mayā imasmiṃ dārake paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ṭhapetvā sāgāraṃ yathā aññasmiṃ purise paṭipajjanti evaṃ tasmiṃ dārake paṭipajjitun”ti.
Tena kho pana samayena aññatarā bhikkhunī garudhammaṃ ajjhāpannā hoti mānattacārinī. Atha kho tassā bhikkhuniyā etadahosi—
“mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhikkhuniyā na labbhā saha mayā vatthuṃ, kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekaṃ bhikkhuniṃ sammannitvā tassā bhikkhuniyā dutiyaṃ dātuṃ. Evañca pana, bhikkhave, sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo—
‘Suṇātu me, ayye, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ sammanneyya itthannāmāya bhikkhuniyā dutiyaṃ. Esā ñatti.
Suṇātu me, ayye, saṃgho. Saṃgho itthannāmaṃ bhikkhuniṃ sammannati itthannāmāya bhikkhuniyā dutiyaṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.
Sammatā saṃghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Tena kho pana samayena aññatarā bhikkhunī sikkhaṃ paccakkhāya vibbhami. Sā puna paccāgantvā bhikkhuniyo upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā sikkhāpaccakkhānaṃ; yadeva sā vibbhantā tadeva sā abhikkhunī”ti.
Tena kho pana samayena aññatarā bhikkhunī sakāvāsā titthāyatanaṃ saṅkami. Sā puna paccāgantvā bhikkhuniyo upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ. “Yā sā, bhikkhave, bhikkhunī sakāvāsā titthāyatanaṃ saṅkantā, sā āgatā na upasampādetabbā”ti.
Tena kho pana samayena bhikkhuniyo purisehi abhivādanaṃ, kesacchedanaṃ, nakhacchedanaṃ, vaṇappaṭikammaṃ, kukkuccāyantā na sādiyanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sāditun”ti.
Tena kho pana samayena bhikkhuniyo pallaṅkena nisīdanti paṇhisamphassaṃ sādiyantī. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā pallaṅkena nisīditabbaṃ. Yā nisīdeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Tassā vinā pallaṅkena na phāsu hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhuniyā aḍḍhapallaṅkan”ti.
Tena kho pana samayena bhikkhuniyo vaccakuṭiyā vaccaṃ karonti. Chabbaggiyā bhikkhuniyo tattheva gabbhaṃ pātenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā vaccakuṭiyā vacco kātabbo. Yā kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, heṭṭhā vivaṭe uparipaṭicchanne vaccaṃ kātun”ti.
Tena kho pana samayena bhikkhuniyo cuṇṇena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihinī kāmabhoginiyo”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā cuṇṇena nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, kukkusaṃ mattikan”ti.
Tena kho pana samayena bhikkhuniyo vāsitakāya mattikāya nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihinī kāmabhoginiyo”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā vāsitakāya mattikāya nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, pakatimattikan”ti.
Tena kho pana samayena bhikkhuniyo jantāghare nahāyantiyo kolāhalaṃ akaṃsu. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā jantāghare nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhuniyo paṭisote nahāyanti dhārāsamphassaṃ sādiyantī. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā paṭisote nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhuniyo atitthe nahāyanti. Dhuttā dūsenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā atitthe nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhuniyo purisatitthe nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihinī kāmabhoginiyo”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā purisatitthe nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mahilātitthe nahāyitun”ti.
Tatiyabhāṇavāro niṭṭhito.
Bhikkhunikkhandhako dasamo.
Imasmiṃ khandhake vatthū ekasataṃ.
Tassuddānaṃ
Pabbajjaṃ gotamī yāci,
nānuññāsi tathāgato;
Kapilavatthu vesāliṃ,
agamāsi vināyako.
Rajokiṇṇena koṭṭhake,
ānandassa pavedayi;
Bhabboti nayato yāci,
mātāti posikāti ca.
Vassasataṃ tadahu ca,
abhikkhupaccāsīsanā;
Pavāraṇā garudhammā,
dve vassā anakkosanā.
Ovaṭo ca aṭṭha dhammā,
yāvajīvānuvattanā;
Garudhammapaṭiggāho,
sāvassā upasampadā.
Vassasahassaṃ pañceva,
kumbhathenakasetaṭṭi;
Mañjiṭṭhikaupamāhi,
evaṃ saddhammahiṃsanā.
Āḷiṃ bandheyya pāeva,
puna saddhammasaṇṭhiti;
Upasampādetuṃ ayyā,
yathāvuḍḍhābhivādanā.
Na karissanti kimeva,
sādhāraṇāsādhāraṇaṃ;
Ovādaṃ pātimokkhañca,
kena nu kho upassayaṃ.
Na jānanti ca ācikkhi,
na karonti ca bhikkhuhi;
Paṭiggahetuṃ bhikkhūhi,
bhikkhunīhi paṭiggaho.
Ācikkhi kammaṃ bhikkhūhi,
ujjhāyanti bhikkhunīhi vā;
Ācikkhituṃ bhaṇḍanañca,
ropetvā uppalāya ca.
Sāvatthiyā kaddamoda,
avandi kāya ūru ca;
Aṅgajātañca obhāsaṃ,
sampayojenti vaggikā.
Avandiyo daṇḍakammaṃ,
bhikkhuniyo tathā puna;
Āvaraṇañca ovādaṃ,
kappati nu kho pakkami.
Bālā vatthuvinicchayā,
ovādaṃ saṃgho pañcahi;
Duve tisso na gaṇhanti,
bālā gilānagamikaṃ.
Āraññiko nārocenti,
na paccāgacchanti ca;
Dīghaṃ vilīvacammañca,
dussā ca veṇivaṭṭi ca;
Coḷaveṇi ca vaṭṭi ca,
suttaveṇi ca vaṭṭikā.
Aṭṭhillaṃ gohanukena,
hatthakocchaṃ pādaṃ tathā;
Ūruṃ mukhaṃ dantamaṃsaṃ,
ālimpomaddacuṇṇanā.
Lañchenti aṅgarāgañca,
mukharāgaṃ tathā duve;
Avaṅgaṃ visesoloko,
sālokena naccena ca.
Vesī pānāgāraṃ sūnaṃ,
āpaṇaṃ vaḍḍhi vaṇijjā;
Dāsaṃ dāsiṃ kammakaraṃ,
kammakāriṃ upaṭṭhayyuṃ.
Tiracchānaharītaki,
sandhārayanti namatakaṃ;
Nīlaṃ pītaṃ lohitakaṃ,
mañjiṭṭhakaṇhacīvarā.
Mahāraṅgamahānāma-
acchinnā dīghameva ca;
Pupphaphalakañcukañca,
tirīṭakañca dhārayuṃ.
Bhikkhunī sikkhamānāya,
sāmaṇerāya accaye;
Niyyādite parikkhāre,
bhikkhuniyova issarā.
Bhikkhussa sāmaṇerassa,
upāsakassupāsikā;
Aññesañca parikkhāre,
niyyāte bhikkhuissarā.
Mallī gabbhaṃ pattamūlaṃ,
byañjanaṃ āmisena ca;
Ussannañca bāḷhataraṃ,
sannidhikatamāmisaṃ.
Bhikkhūnaṃ yādisaṃ bhoṭṭhaṃ,
Bhikkhunīnaṃ tathā kare;
Senāsanaṃ utuniyo,
Makkhīyati paṭāṇi ca.
Chijjanti sabbakālañca,
animittāpi dissare;
Nimittā lohitā ceva,
tatheva dhuvalohitā.
Dhuvacoḷapaggharantī,
sikharaṇitthipaṇḍakā;
Vepurisī ca sambhinnā,
ubhatobyañjanāpi ca.
Animittādito katvā,
yāva ubhatobyañjanā;
Etaṃ peyyālato heṭṭhā,
kuṭṭhaṃ gaṇḍo kilāso ca.
Sosāpamāro mānusī,
itthīsi bhujissāsi ca;
Aṇaṇā na rājabhaṭī,
anuññātā ca vīsati.
Paripuṇṇā ca kiṃnāmā,
kānāmā te pavattinī;
Catuvīsantarāyānaṃ,
pucchitvā upasampadā.
Vitthāyanti ananusiṭṭhā,
saṃghamajjhe tatheva ca;
Upajjhāgāha saṅghāṭi,
uttarantaravāsako.
Saṅkaccudakasāṭi ca,
ācikkhitvāna pesaye;
Bālā asammatekato,
yāce pucchantarāyikā.
Ekatoupasampannā,
bhikkhusaṃghe tathā puna;
Chāyā utu divasā ca,
saṅgīti tayo nissaye.
Aṭṭha akaraṇīyāni,
kālaṃ sabbattha aṭṭheva;
Na pavārenti bhikkhunī,
bhikkhusaṃghaṃ tatheva ca.
Kolāhalaṃ purebhattaṃ,
vikāle ca kolāhalaṃ;
Uposathaṃ pavāraṇaṃ,
savacanīyānuvādanaṃ.
Okāsaṃ code sārenti,
paṭikkhittaṃ mahesinā;
Tatheva bhikkhu bhikkhunī,
anuññātaṃ mahesinā.
Yānaṃ gilānayuttañca,
yānugghātaḍḍhakāsikā;
Bhikkhu sikkhā sāmaṇera,
sāmaṇerī ca bālāya.
Araññe upāsakena,
uddosito upassayaṃ;
Na sammati navakammaṃ,
nisinnagabbhaekikā.
Sāgārañca garudhammaṃ,
paccakkhāya ca saṅkami;
Abhivādanakesā ca,
nakhā ca vaṇakammanā.
Pallaṅkena gilānā ca,
vaccaṃ cuṇṇena vāsitaṃ;
Jantāghare paṭisote,
atitthe purisena ca.
Mahāgotamī āyāci,
ānando cāpi yoniso;
Parisā catasso honti,
pabbajjā jinasāsane.
Saṃvegajananatthāya,
saddhammassa ca vuddhiyā;
Āturassāva bhesajjaṃ,
evaṃ buddhena desitaṃ.
Evaṃ vinītā saddhamme,
mātugāmāpi itarā;
Yāyanti accutaṃ ṭhānaṃ,
yattha gantvā na socareti.
Bhikkhunikkhandhako niṭṭhito.