2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Kullo sivathikaṃ gantvā,
addasa itthimujjhitaṃ;
Apaviddhaṃ susānasmiṃ,
khajjantiṃ kimihī phuṭaṃ.
Āturaṃ asuciṃ pūtiṃ,
passa kulla samussayaṃ;
Uggharantaṃ paggharantaṃ,
bālānaṃ abhinanditaṃ.
Dhammādāsaṃ gahetvāna,
ñāṇadassanapattiyā;
Paccavekkhiṃ imaṃ kāyaṃ,
tucchaṃ santarabāhiraṃ.
Yathā idaṃ tathā etaṃ,
yathā etaṃ tathā idaṃ;
Yathā adho tathā uddhaṃ,
yathā uddhaṃ tathā adho.
Yathā divā tathā rattiṃ,
yathā rattiṃ tathā divā;
Yathā pure tathā pacchā,
yathā pacchā tathā pure.
Pañcaṅgikena turiyena,
Na ratī hoti tādisī;
Yathā ekaggacittassa,
Sammā dhammaṃ vipassato”ti.
… Kullo thero… .