Comments
Loading Comment Form...
Loading Comment Form...
“Sattāhaṃ paṭisallīnaṃ,
sayambhuṃ aggapuggalaṃ;
Pasannacitto sumano,
buddhaseṭṭhaṃ upaṭṭhahiṃ.
Vuṭṭhitaṃ kālamaññāya,
padumuttaraṃ mahāmuniṃ;
Mahantiṃ kadalīkaṇṇiṃ,
gahetvā upagacchahaṃ.
Paṭiggahetvā bhagavā,
sabbaññū lokanāyako;
Mama cittaṃ pasādento,
paribhuñji mahāmuni.
Paribhuñjitvā sambuddho,
satthavāho anuttaro;
Sakāsane nisīditvā,
imā gāthā abhāsatha.
‘Ye ca santi samitāro,
yakkhā imamhi pabbate;
Araññe bhūtabhabyāni,
suṇantu vacanaṃ mama.
Yo so buddhaṃ upaṭṭhāsi,
migarājaṃva kesariṃ;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Ekādasañcakkhattuṃ so,
devarājā bhavissati;
Catutiṃsatikkhattuñca,
cakkavattī bhavissati.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Akkositvāna samaṇe,
sīlavante anāsave;
Pāpakammavipākena,
nāmadheyyaṃ labhissati.
Tassa dhamme sudāyādo,
oraso dhammanimmito;
Kuṇḍadhānoti nāmena,
sāvako so bhavissati’.
Pavivekamanuyutto,
jhāyī jhānarato ahaṃ;
Tosayitvāna satthāraṃ,
viharāmi anāsavo.
Sāvakehi parivuto,
bhikkhusaṃghapurakkhato;
Bhikkhusaṃghe nisīditvā,
salākaṃ gāhayī jino.
Ekaṃsaṃ cīvaraṃ katvā,
vanditvā lokanāyakaṃ;
Vadataṃ varassa purato,
paṭhamaṃ aggahesahaṃ.
Tena kammena bhagavā,
dasasahassikampako;
Bhikkhusaṃghe nisīditvā,
aggaṭṭhāne ṭhapesi maṃ.
Vīriyaṃ me dhuradhorayhaṃ,
yogakkhemādhivāhanaṃ;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero imā gāthāyo abhāsitthāti.
Kuṇḍadhānattherassāpadānaṃ paṭhamaṃ.