Comments
Loading Comment Form...
Loading Comment Form...
» Yattha cakkhāyatanaṃ nuppajjati tattha sotāyatanaṃ nuppajjatīti? Āmantā.
« Yattha vā pana sotāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.
» Yattha cakkhāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Āmantā.
« Yattha vā pana ghānāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti?
Rūpāvacare tattha ghānāyatanaṃ nuppajjati, no ca tattha cakkhāyatanaṃ nuppajjati. Asaññasatte arūpe tattha ghānāyatanañca nuppajjati cakkhāyatanañca nuppajjati.
» Yattha cakkhāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti?
Asaññasatte tattha cakkhāyatanaṃ nuppajjati, no ca tattha rūpāyatanaṃ nuppajjati. Arūpe tattha cakkhāyatanañca nuppajjati rūpāyatanañca nuppajjati.
« Yattha vā pana rūpāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.
» Yattha cakkhāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti?
Arūpe tattha cakkhāyatanaṃ nuppajjati, no ca tattha manāyatanaṃ nuppajjati. Asaññasatte tattha cakkhāyatanañca nuppajjati manāyatanañca nuppajjati.
« Yattha vā pana manāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.
» Yattha cakkhāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.
« Yattha vā pana dhammāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Natthi. (Cakkhāyatanamūlakaṃ.)
» Yattha ghānāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti?
Rūpāvacare tattha ghānāyatanaṃ nuppajjati, no ca tattha rūpāyatanaṃ nuppajjati. Arūpe tattha ghānāyatanañca nuppajjati rūpāyatanañca nuppajjati.
« Yattha vā pana rūpāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Āmantā.
» Yattha ghānāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti?
Rūpāvacare arūpāvacare tattha ghānāyatanaṃ nuppajjati, no ca tattha manāyatanaṃ nuppajjati. Asaññasatte tattha ghānāyatanañca nuppajjati manāyatanañca nuppajjati.
« Yattha vā pana manāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Āmantā.
» Yattha ghānāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.
« Yattha vā pana dhammāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Natthi. (Ghānāyatanamūlakaṃ.)
» Yattha rūpāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti? Uppajjati.
« Yattha vā pana manāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti? Uppajjati.
» Yattha rūpāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.
« Yattha vā pana dhammāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti? Natthi. (Rūpāyatanamūlakaṃ.)
» Yattha manāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.
« Yattha vā pana dhammāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti? Natthi. (Manāyatanamūlakaṃ.)