Comments
Loading Comment Form...
Loading Comment Form...
Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṃghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ…pe… .
Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti— imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
paṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.
Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena, bhikkhave, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakatena bhikkhunā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— ‘ahaṃ, bhante, saṃghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu saṃghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambheyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu saṃghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṃgho itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi— suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu saṃghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṃgho itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Paṭippassaddhaṃ saṃghena itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ niṭṭhitaṃ sattamaṃ.
Kammakkhandhako paṭhamo.
Imamhi khandhake vatthū satta.
Tassuddānaṃ
Paṇḍulohitakā bhikkhū,
sayaṃ bhaṇḍanakārakā;
Tādise upasaṅkamma,
ussahiṃsu ca bhaṇḍane.
Anuppannāpi jāyanti,
uppannānipi vaḍḍhare;
Appicchā pesalā bhikkhū,
ujjhāyanti padassato.
Saddhammaṭṭhitiko buddho,
sayambhū aggapuggalo;
Āṇāpesi tajjanīya,
kammaṃ sāvatthiyaṃ jino.
Asammukhāppaṭipucchāp-
paṭiññāya katañca yaṃ;
Anāpatti adesane,
desitāya katañca yaṃ.
Acodetvā asāretvā,
anāropetvā ca yaṃ kataṃ;
Asammukhā adhammena,
vaggena cāpi yaṃ kataṃ.
Appaṭipucchā adhammena,
puna vaggena yaṃ kataṃ;
Appaṭiññāya adhammena,
vaggena cāpi yaṃ kataṃ.
Anāpatti adhammena,
vaggena cāpi yaṃ kataṃ;
Adesanāgāminiyā,
adhammavaggameva ca.
Desitāya adhammena,
vaggenāpi tatheva ca;
Acodetvā adhammena,
vaggenāpi tatheva ca.
Asāretvā adhammena,
vaggenāpi tatheva ca;
Anāropetvā adhammena,
vaggenāpi tatheva ca.
Kaṇhavāranayeneva,
sukkavāraṃ vijāniyā;
Saṃgho ākaṅkhamāno ca,
yassa tajjanīyaṃ kare.
Bhaṇḍanaṃ bālo saṃsaṭṭho,
adhisīle ajjhācāre;
Atidiṭṭhivipannassa,
saṃgho tajjanīyaṃ kare.
Buddhadhammassa saṃghassa,
avaṇṇaṃ yo ca bhāsati;
Tiṇṇannampi ca bhikkhūnaṃ,
saṃgho tajjaniyaṃ kare.
Bhaṇḍanaṃ kārako eko,
bālo saṃsagganissito;
Adhisīle ajjhācāre,
tatheva atidiṭṭhiyā.
Buddhadhammassa saṃghassa,
avaṇṇaṃ yo ca bhāsati;
Tajjanīyakammakato,
evaṃ sammānuvattanā.
Upasampadanissayā,
sāmaṇeraṃ upaṭṭhanā;
Ovādasammatenāpi,
na kare tajjanīkato.
Nāpajje tañca āpattiṃ,
tādisañca tato paraṃ;
Kammañca kammike cāpi,
na garahe tathāvidho.
Uposathaṃ pavāraṇaṃ,
pakatattassa naṭṭhape;
Savacaniṃ anuvādo,
okāso codanena ca.
Sāraṇaṃ sampayogañca,
na kareyya tathāvidho;
Upasampadanissayā,
sāmaṇeraṃ upaṭṭhanā.
Ovādasammatenāpi,
pañcahaṅgehi na sammati;
Tañcāpajjati āpattiṃ,
tādisañca tato paraṃ.
Kammañca kammike cāpi,
garahanto na sammati;
Uposathaṃ pavāraṇaṃ,
savacanīyā ca novādo.
Okāso codanañceva,
sāraṇā sampayojanā;
Imehaṭṭhaṅgehi yo yutto,
tajjanānupasammati.
Kaṇhavāranayeneva,
sukkavāraṃ vijāniyā;
Bālo āpattibahulo,
saṃsaṭṭhopi ca seyyaso.
Niyassakammaṃ sambuddho,
āṇāpesi mahāmuni;
Kīṭāgirismiṃ dve bhikkhū,
assajipunabbasukā.
Anācārañca vividhaṃ,
ācariṃsu asaññatā;
Pabbājanīyaṃ sambuddho,
kammaṃ sāvatthiyaṃ jino;
Macchikāsaṇḍe sudhammo,
cittassāvāsiko ahu.
Jātivādena khuṃseti,
sudhammo cittupāsakaṃ;
Paṭisāraṇīyakammaṃ,
āṇāpesi tathāgato.
Kosambiyaṃ channaṃ bhikkhuṃ,
Nicchantāpattiṃ passituṃ;
Adassane ukkhipituṃ,
Āṇāpesi jinuttamo.
Channo taṃyeva āpattiṃ,
paṭikātuṃ na icchati;
Ukkhepanāppaṭikamme,
āṇāpesi vināyako.
Pāpadiṭṭhi ariṭṭhassa,
āsi aññāṇanissitā;
Diṭṭhiyāppaṭinissagge,
ukkhepaṃ jinabhāsitaṃ.
Niyassakammaṃ pabbajjaṃ,
tatheva paṭisāraṇī;
Adassanāppaṭikamme,
anissagge ca diṭṭhiyā.
Davānācārūpaghāti,
micchāājīvameva ca;
Pabbājanīyakammamhi,
atirekapadā ime.
Alābhāvaṇṇā dve pañca,
dve pañcakāti nāmakā;
Paṭisāraṇīyakammamhi,
atirekapadā ime.
Tajjanīyaṃ niyassañca,
duve kammāpi sādisā;
Pabbajjā paṭisārī ca,
atthi padātirittatā.
Tayo ukkhepanā kammā,
sadisā te vibhattito;
Tajjanīyanayenāpi,
sesakammaṃ vijāniyāti.
Kammakkhandhako niṭṭhito.