Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññiko piṇḍapātiko paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo dhutavādo adhicittamanuyutto.
Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññikaṃ piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhavīriyaṃ dhutavādaṃ adhicittamanuyuttaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Anūpavādo anūpaghāto,
Pātimokkhe ca saṃvaro;
Mattaññutā ca bhattasmiṃ,
Pantañca sayanāsanaṃ;
Adhicitte ca āyogo,
_Etaṃ buddhāna sāsanan”ti. _
Chaṭṭhaṃ.