2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Ahañce daḷhadhammassa,
vahantī nābhirādhayiṃ;
Dharantī urasi sallaṃ,
yuddhe vikkantacārinī.
Nūna rājā na jānāti,
mama vikkamaporisaṃ;
Saṅgāme sukatantāni,
dūtavippahitāni ca.
Sā nūnāhaṃ marissāmi,
abandhu aparāyinī;
Tadā hi kumbhakārassa,
dinnā chakaṇahārikā”.
“Yāvatāsīsatī poso,
tāvadeva pavīṇati;
Atthāpāye jahanti naṃ,
oṭṭhibyādhiṃva khattiyo.
Yo pubbe katakalyāṇo,
katattho nāvabujjhati;
Atthā tassa palujjanti,
ye honti abhipatthitā.
Yo pubbe katakalyāṇo,
katattho manubujjhati;
Atthā tassa pavaḍḍhanti,
ye honti abhipatthitā.
Taṃ vo vadāmi bhaddante,
yāvantettha samāgatā;
Sabbe kataññuno hotha,
ciraṃ saggamhi ṭhassathā”ti.
Daḷhadhammajātakaṃ catutthaṃ.