Comments
Loading Comment Form...
Loading Comment Form...
“Rāgassa, bhikkhave, abhiññāya tayo dhammā bhāvetabbā. Katame tayo? Suññato samādhi, animitto samādhi, appaṇihito samādhi— rāgassa, bhikkhave, abhiññāya ime tayo dhammā bhāvetabbā. ( )
Rāgassa, bhikkhave, pariññāya…pe… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime tayo dhammā bhāvetabbā.
Dosassa… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… abhiññāya… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime tayo dhammā bhāvetabbā”ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Rāgapeyyālaṃ niṭṭhitaṃ.
Tassuddānaṃ
Rāgaṃ dosañca mohañca,
kodhūpanāhapañcamaṃ;
Makkhapaḷāsaissā ca,
maccharimāyāsāṭheyyā.
Thambhasārambhamānañca,
atimānamadassa ca;
Pamādā sattarasa vuttā,
rāgapeyyālanissitā.
Ete opammayuttena,
āpādena abhiññāya;
Pariññāya parikkhayā,
pahānakkhayabbayena;
Virāganirodhacāgaṃ,
paṭinissagge ime dasa.
Suññato animitto ca,
appaṇihito ca tayo;
Samādhimūlakā peyyā-
lesupi vavatthitā cāti.
Tatiyo paṇṇāsako niṭṭhito.
Tikanipātapāḷi niṭṭhitā.