Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
magadhe vaṭṭapotako;
Ajātapakkho taruṇo,
maṃsapesi kulāvake.
Mukhatuṇḍakenāharitvā,
mātā posayatī mamaṃ;
Tassā phassena jīvāmi,
natthi me kāyikaṃ balaṃ.
Saṃvacchare gimhasamaye,
davaḍāho padippati;
Upagacchati amhākaṃ,
pāvako kaṇhavattanī.
Dhamadhamāiti evaṃ,
saddāyanto mahāsikhī;
Anupubbena jhāpento,
aggi mamamupāgami.
Aggivegabhayātītā,
tasitā mātāpitā mama;
Kulāvake maṃ chaḍḍetvā,
attānaṃ parimocayuṃ.
Pāde pakkhe pajahāmi,
natthi me kāyikaṃ balaṃ;
Sohaṃ agatiko tattha,
evaṃ cintesahaṃ tadā.
‘Yesāhaṃ upadhāveyyaṃ,
bhīto tasitavedhito;
Te maṃ ohāya pakkantā,
kathaṃ me ajja kātave.
Atthi loke sīlaguṇo,
saccaṃ soceyyanuddayā;
Tena saccena kāhāmi,
saccakiriyamuttamaṃ.
Āvejjetvā dhammabalaṃ,
saritvā pubbake jine;
Saccabalamavassāya,
saccakiriyamakāsahaṃ.
Santi pakkhā apatanā,
santi pādā avañcanā;
Mātāpitā ca nikkhantā,
jātaveda paṭikkama’.
Sahasacce kate mayhaṃ,
Mahāpajjalito sikhī;
Vajjesi soḷasakarīsāni,
Udakaṃ patvā yathā sikhī;
Saccena me samo natthi,
Esā me saccapāramī”ti.
Vaṭṭapotakacariyaṃ navamaṃ.