Comments
Loading Comment Form...
Loading Comment Form...
Methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo āpajjati? Methunaṃ dhammaṃ paṭisevanapaccayā catasso āpattiyo āpajjati— akkhāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa; yebhuyyena khāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassa; vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ paveseti, āpatti dukkaṭassa; jatumaṭṭhake pācittiyaṃ— methunaṃ dhammaṃ paṭisevanapaccayā imā catasso āpattiyo āpajjati.
Adinnaṃ ādiyanapaccayā kati āpattiyo āpajjati? Adinnaṃ ādiyanapaccayā tisso āpattiyo āpajjati. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti pārājikassa; atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti thullaccayassa; māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti dukkaṭassa— adinnaṃ ādiyanapaccayā imā tisso āpattiyo āpajjati.
Sañcicca manussaviggahaṃ jīvitā voropanapaccayā kati āpattiyo āpajjati? Sañcicca manussaviggahaṃ jīvitā voropanapaccayā tisso āpattiyo āpajjati. Manussaṃ odissa opātaṃ khaṇati “papatitvā marissatī”ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa— sañcicca manussaviggahaṃ jīvitā voropanapaccayā imā tisso āpattiyo āpajjati.
Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā kati āpattiyo āpajjati? Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā tisso āpattiyo āpajjati— pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa; “yo te vihāre vasati so bhikkhu arahā”ti bhaṇati, paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa— asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā imā tisso āpattiyo āpajjati.
Cattāro pārājikā niṭṭhitā.