Comments
Loading Comment Form...
Loading Comment Form...
“Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Anubyañjanasampanno,
bāttiṃsavaralakkhaṇo;
Byāmappabhāparivuto,
raṃsijālasamotthaṭo.
Assāsetā yathā cando,
sūriyova pabhaṅkaro;
Nibbāpetā yathā megho,
sāgarova guṇākaro.
Dharaṇīriva sīlena,
himavāva samādhinā;
Ākāso viya paññāya,
asaṅgo anilo yathā.
Sa kadāci mahāvīro,
parisāsu visārado;
Saccāni sampakāseti,
uddharanto mahājanaṃ.
Tadā hi bārāṇasiyaṃ,
seṭṭhiputto mahāyaso;
Āsahaṃ dhanadhaññassa,
pahūtassa bahū tadā.
Jaṅghāvihāraṃ vicaraṃ,
migadāyamupeccahaṃ;
Addasaṃ virajaṃ buddhaṃ,
desentaṃ amataṃ padaṃ.
Visaṭṭhakantavacanaṃ,
karavīkasamassaraṃ;
Haṃsarutehi nigghosaṃ,
viññāpentaṃ mahājanaṃ.
Disvā devātidevaṃ taṃ,
sutvāva madhuraṃ giraṃ;
Pahāyanappake bhoge,
pabbajiṃ anagāriyaṃ.
Evaṃ pabbajito cāhaṃ,
na cirena bahussuto;
Ahosiṃ dhammakathiko,
vicittapaṭibhānavā.
Mahāparisamajjhehaṃ,
haṭṭhacitto punappunaṃ;
Vaṇṇayiṃ hemavaṇṇassa,
vaṇṇaṃ vaṇṇavisārado.
‘Esa khīṇāsavo buddho,
anīgho chinnasaṃsayo;
Sabbakammakkhayaṃ patto,
vimuttopadhisaṅkhaye.
Esa so bhagavā buddho,
esa sīho anuttaro;
Sadevakassa lokassa,
brahmacakkappavattako.
Danto dametā santo ca,
sametā nibbuto isi;
Nibbāpetā ca assattho,
assāsetā mahājanaṃ.
Vīro sūro ca vikkanto,
pañño kāruṇiko vasī;
Vijitāvī ca sa jino,
appagabbo anālayo.
Aneñjo acalo dhīmā,
amoho asamo muni;
Dhorayho usabho nāgo,
sīho sakko garūsupi.
Virāgo vimalo brahmā,
vādī sūro raṇañjaho;
Akhilo ca visallo ca,
asamo saṃyato suci.
Brāhmaṇo samaṇo nātho,
bhisakko sallakattako;
Yodho buddho sutāsuto,
acalo mudito sito.
Dhātā dhatā ca santi ca,
kattā netā pakāsitā;
Sampahaṃsitā bhettā ca,
chettā sotā pasaṃsitā.
Akhilo ca visallo ca,
anīgho akathaṃkathī;
Anejo virajo kattā,
gandhā vattā pasaṃsitā.
Tāretā atthakāretā,
kāretā sampadāritā;
Pāpetā sahitā kantā,
hantā ātāpī tāpaso.
Samacitto samasamo,
asahāyo dayālayo;
Accherasatto akuho,
katāvī isisattamo.
Nittiṇṇakaṅkho nimmāno,
appameyyo anūpamo;
Sabbavākyapathātīto,
saccaneyyantagū jino.
Sattasāravare tasmiṃ,
Pasādo amatāvaho;
Tasmā buddhe ca dhamme ca,
Saṃghe saddhā mahatthikā’.
Guṇehi evamādīhi,
tilokasaraṇuttamaṃ;
Vaṇṇento parisāmajjhe,
akaṃ dhammakathaṃ ahaṃ.
Tato cutāhaṃ tusite,
anubhotvā mahāsukhaṃ;
Tato cuto manussesu,
jāto homi sugandhiko.
Nissāso mukhagandho ca,
dehagandho tatheva me;
Sedagandho ca satataṃ,
sabbagandhova hoti me.
Mukhagandho sadā mayhaṃ,
padumuppalacampako;
Parisanto sadā vāti,
sarīro ca tatheva me.
Guṇatthavassa sabbantaṃ,
Phalaṃ tu paramabbhutaṃ;
Ekaggamanasā sabbe,
Vaṇṇayissaṃ suṇātha me.
Guṇaṃ buddhassa vatvāna,
hitāya ca na sadisaṃ;
Sukhito homi sabbattha,
saṃgho vīrasamāyuto.
Yasassī sukhito kanto,
jutimā piyadassano;
Vattā aparibhūto ca,
niddoso paññavā tathā.
Khīṇe āyusi nibbānaṃ,
sulabhaṃ buddhabhattino;
Tesaṃ hetuṃ pavakkhāmi,
taṃ suṇātha yathātathaṃ.
Santaṃ yasaṃ bhagavato,
vidhinā abhivādayaṃ;
Tattha tatthūpapannopi,
yasassī tena homahaṃ.
Dukkhassantakaraṃ buddhaṃ,
dhammaṃ santamasaṅkhataṃ;
Vaṇṇayaṃ sukhado āsiṃ,
sattānaṃ sukhito tato.
Guṇaṃ vadanto buddhassa,
buddhapītisamāyuto;
Sakantiṃ parakantiñca,
janayiṃ tena kantimā.
Jino te titthikākiṇṇe,
abhibhuyya kutitthiye;
Guṇaṃ vadanto jotesiṃ,
nāyakaṃ jutimā tato.
Piyakārī janassāpi,
sambuddhassa guṇaṃ vadaṃ;
Saradova sasaṅkohaṃ,
tenāsiṃ piyadassano.
Yathāsattivasenāhaṃ,
sabbavācāhi santhaviṃ;
Sugataṃ tena vāgiso,
vicittapaṭibhānavā.
Ye bālā vimatiṃ pattā,
paribhonti mahāmuniṃ;
Niggahiṃ te saddhammena,
paribhūto na tenahaṃ.
Buddhavaṇṇena sattānaṃ,
kilese apanesahaṃ;
Nikkilesamano homi,
tassa kammassa vāhasā.
Sotūnaṃ vuddhimajaniṃ,
buddhānussatidesako;
Tenāhamāsiṃ sappañño,
nipuṇatthavipassako.
Sabbāsavaparikkhīṇo,
tiṇṇasaṃsārasāgaro;
Sikhīva anupādāno,
pāpuṇissāmi nibbutiṃ.
Imasmiṃyeva kappasmiṃ,
yamahaṃ santhaviṃ jinaṃ;
Duggatiṃ nābhijānāmi,
buddhavaṇṇassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo abhāsitthāti.
Sugandhattherassāpadānaṃ dasamaṃ.
Tiṇadāyakavaggo tepaññāsamo.
Tassuddānaṃ
Tiṇado mañcado ceva,
saraṇabbhañjanappado;
Supaṭo daṇḍadāyī ca,
nelapūjī tatheva ca.
Bodhisammajjako maṇḍo,
sugandho dasamoti ca;
Gāthāsataṃ satevīsaṃ,
gaṇitañcettha sabbaso.