Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa— ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassatī”ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… “rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa…pe… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa— ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante” …pe… vipariṇāmadhammaṃ, api nu taṃ anupādāya etaṃ mama, esohamasmi, eso me attāti samanupasseyyāti? “No hetaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante” …pe… vipariṇāmadhammaṃ, api nu taṃ anupādāya etaṃ mama, esohamasmi, eso me attāti samanupasseyyāti? “No hetaṃ, bhante”. “Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī”ti.
Dutiyaṃ.