Comments
Loading Comment Form...
Loading Comment Form...
“Nagare haṃsavatiyā,
ahosiṃ tiṇahārako;
Tiṇahārena jīvāmi,
tena posemi dārake.
Padumuttaro nāma jino,
sabbadhammāna pāragū;
Tamandhakāraṃ nāsetvā,
uppajji lokanāyako.
Sake ghare nisīditvā,
evaṃ cintesahaṃ tadā;
‘Buddho loke samuppanno,
deyyadhammo ca natthi me.
Idaṃ me sāṭakaṃ ekaṃ,
natthi me koci dāyako;
Dukkho nirayasamphasso,
ropayissāmi dakkhiṇaṃ’.
Evāhaṃ cintayitvāna,
sakaṃ cittaṃ pasādayiṃ;
Ekaṃ dussaṃ gahetvāna,
buddhaseṭṭhassadāsahaṃ.
Ekaṃ dussaṃ daditvāna,
ukkuṭṭhiṃ sampavattayiṃ;
Yadi buddho tuvaṃ vīra,
tārehi maṃ mahāmuni.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mama dānaṃ pakittento,
akā me anumodanaṃ.
‘Iminā ekadussena,
cetanāpaṇidhīhi ca;
Kappasatasahassāni,
vinipātaṃ na gacchati.
Chattiṃsakkhattuṃ devindo,
devarajjaṃ karissati;
Tettiṃsakkhattuṃ rājā ca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Devaloke manusse vā,
saṃsaranto tuvaṃ bhave;
Rūpavā guṇasampanno,
anavakkantadehavā;
Akkhobhaṃ amitaṃ dussaṃ,
labhissati yadicchakaṃ’.
Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Nabhaṃ abbhuggamī dhīro,
haṃsarājāva ambare.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Bhoge me ūnatā natthi,
ekadussassidaṃ phalaṃ.
Paduddhāre paduddhāre,
dussaṃ nibbattate mamaṃ;
Heṭṭhā dussamhi tiṭṭhāmi,
upari chadanaṃ mama.
Cakkavāḷamupādāya,
sakānanaṃ sapabbataṃ;
Icchamāno cahaṃ ajja,
dussehi chādayeyyahaṃ.
Teneva ekadussena,
saṃsaranto bhavābhave;
Suvaṇṇavaṇṇo hutvāna,
saṃsarāmi bhavābhave.
Vipākaṃ ekadussassa,
najjhagaṃ katthacikkhayaṃ;
Ayaṃ me antimā jāti,
vipaccati idhāpi me.
Satasahassito kappe,
yaṃ dussamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
ekadussassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.
Ekadussadāyakattherassāpadānaṃ catutthaṃ.