Comments
Loading Comment Form...
Loading Comment Form...
“Suvaṇṇacchadanaṃ nāvaṃ,
Nāri āruyha tiṭṭhasi;
Ogāhasi pokkharaṇiṃ,
Padmaṃ chindasi pāṇinā.
Kūṭāgārā nivesā te,
vibhattā bhāgaso mitā;
Daddallamānā ābhanti,
samantā caturo disā.
Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.
Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
sambuddheneva pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.
“Ahaṃ manussesu manussabhūtā,
Purimāya jātiyā manussaloke;
Disvāna bhikkhū tasite kilante,
Uṭṭhāya pātuṃ udakaṃ adāsiṃ.
Yo ve kilantāna pipāsitānaṃ,
Uṭṭhāya pātuṃ udakaṃ dadāti;
Sītodakā tassa bhavanti najjo,
Pahūtamalyā bahupuṇḍarīkā.
Taṃ āpagā anupariyanti sabbadā,
Sītodakā vālukasanthatā nadī;
Ambā ca sālā tilakā ca jambuyo,
Uddālakā pāṭaliyo ca phullā.
Taṃ bhūmibhāgehi upetarūpaṃ,
Vimānaseṭṭhaṃ bhusa sobhamānaṃ;
Tassīdha kammassa ayaṃ vipāko,
Etādisaṃ puññakatā labhanti.
Kūṭāgārā nivesā me,
vibhattā bhāgaso mitā;
Daddallamānā ābhanti,
samantā caturo disā.
Tena metādiso vaṇṇo,
tena me idha mijjhati;
Uppajjanti ca me bhogā,
ye keci manaso piyā.
Akkhāmi te buddha mahānubhāva,
Manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā,
Vaṇṇo ca me sabbadisā pabhāsati;
Etassa kammassa phalaṃ mamedaṃ,
Atthāya buddho udakaṃ apāyī”ti.
Tatiyanāvāvimānaṃ aṭṭhamaṃ.