Comments
Loading Comment Form...
Loading Comment Form...
» Yo cakkhundriyaṃ parijānittha so domanassindriyaṃ pajahitthāti? Āmantā.
« Yo vā pana domanassindriyaṃ pajahittha so cakkhundriyaṃ parijānitthāti?
Dve puggalā domanassindriyaṃ pajahittha, no ca cakkhundriyaṃ parijānittha. Arahā domanassindriyañca pajahittha cakkhundriyañca parijānittha.
» Yo cakkhundriyaṃ parijānittha so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā.
« Yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so cakkhundriyaṃ parijānitthāti?
Cha puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca cakkhundriyaṃ parijānittha. Arahā anaññātaññassāmītindriyañca bhāvittha cakkhundriyañca parijānittha.
» Yo cakkhundriyaṃ parijānittha so aññindriyaṃ bhāvitthāti? Āmantā.
« Yo vā pana aññindriyaṃ bhāvittha so cakkhundriyaṃ parijānitthāti? Āmantā.
» Yo cakkhundriyaṃ parijānittha so aññātāvindriyaṃ sacchikaritthāti?
Yo aggaphalaṃ sacchikaroti so cakkhundriyaṃ parijānittha, no ca aññātāvindriyaṃ sacchikarittha. Yo aggaphalaṃ sacchākāsi so cakkhundriyañca parijānittha aññātāvindriyañca sacchikarittha.
« Yo vā pana aññātāvindriyaṃ sacchikarittha so cakkhundriyaṃ parijānitthāti? Āmantā. (Cakkhundriyamūlakaṃ.)
» Yo domanassindriyaṃ pajahittha so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā.
« Yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so domanassindriyaṃ pajahitthāti?
Cattāro puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca domanassindriyaṃ pajahittha. Tayo puggalā anaññātaññassāmītindriyañca bhāvittha domanassindriyañca pajahittha.
» Yo domanassindriyaṃ pajahittha so aññindriyaṃ bhāvitthāti?
Dve puggalā domanassindriyaṃ pajahittha, no ca aññindriyaṃ bhāvittha. Arahā domanassindriyañca pajahittha aññindriyañca bhāvittha.
« Yo vā pana aññindriyaṃ bhāvittha so domanassindriyaṃ pajahitthāti? Āmantā.
» Yo domanassindriyaṃ pajahittha so aññātāvindriyaṃ sacchikaritthāti?
Tayo puggalā domanassindriyaṃ pajahittha, no ca aññātāvindriyaṃ sacchikarittha. Arahā domanassindriyañca pajahittha aññātāvindriyañca sacchikarittha.
« Yo vā pana aññātāvindriyaṃ sacchikarittha so domanassindriyaṃ pajahitthāti? Āmantā. (Domanassindriyamūlakaṃ.)
» Yo anaññātaññassāmītindriyaṃ bhāvittha so aññindriyaṃ bhāvitthāti?
Cha puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññindriyaṃ bhāvittha. Arahā anaññātaññassāmītindriyañca bhāvittha aññindriyañca bhāvittha.
« Yo vā pana aññindriyaṃ bhāvittha so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā.
» Yo anaññātaññassāmītindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikaritthāti?
Satta puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññātāvindriyaṃ sacchikarittha. Arahā anaññātaññassāmītindriyañca bhāvittha aññātāvindriyañca sacchikarittha.
« Yo vā pana aññātāvindriyaṃ sacchikarittha so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā. (Anaññātaññassāmītindriyamūlakaṃ.)
» Yo aññindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikaritthāti?
Yo aggaphalaṃ sacchikaroti so aññindriyaṃ bhāvittha, no ca aññātāvindriyaṃ sacchikarittha. Yo aggaphalaṃ sacchākāsi so aññindriyañca bhāvittha aññātāvindriyañca sacchikarittha.
« Yo vā pana aññātāvindriyaṃ sacchikarittha so aññindriyaṃ bhāvitthāti? Āmantā. (Aññindriyamūlakaṃ.)