2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tīṇimāni, bhikkhave, indriyāni. Katamāni tīṇi? Anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ— imāni kho, bhikkhave, tīṇi indriyānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Sekhassa sikkhamānassa,
ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ,
tato aññā anantarā.
Tato aññā vimuttassa,
ñāṇaṃ ve hoti tādino;
Akuppā me vimuttīti,
bhavasaṃyojanakkhayā.
Sa ve indriyasampanno,
santo santipade rato;
Dhāreti antimaṃ dehaṃ,
jetvā māraṃ savāhinin”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Tatiyaṃ.