Comments
Loading Comment Form...
Loading Comment Form...
Kathañca pana, bhikkhave, bhikkhu citte cittānupassī viharati? Idha, bhikkhave, bhikkhu sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ti pajānāti.
Vītarāgaṃ vā cittaṃ ‘vītarāgaṃ cittan’ti pajānāti.
Sadosaṃ vā cittaṃ ‘sadosaṃ cittan’ti pajānāti.
Vītadosaṃ vā cittaṃ ‘vītadosaṃ cittan’ti pajānāti.
Samohaṃ vā cittaṃ ‘samohaṃ cittan’ti pajānāti.
Vītamohaṃ vā cittaṃ ‘vītamohaṃ cittan’ti pajānāti.
Saṃkhittaṃ vā cittaṃ ‘saṃkhittaṃ cittan’ti pajānāti.
Vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ti pajānāti.
Mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ti pajānāti.
Amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ti pajānāti.
Sauttaraṃ vā cittaṃ ‘sauttaraṃ cittan’ti pajānāti.
Anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan’ti pajānāti.
Samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ti pajānāti.
Asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ti pajānāti.
Vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ti pajānāti.
Avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ti pajānāti.
Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati. Samudayadhammānupassī vā cittasmiṃ viharati, vayadhammānupassī vā cittasmiṃ viharati, samudayavayadhammānupassī vā cittasmiṃ viharati, ‘atthi cittan’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati.
Cittānupassanā niṭṭhitā.