Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena cālā bhikkhunī tenupasaṅkami; upasaṅkamitvā cālaṃ bhikkhuniṃ etadavoca—
“kiṃ nu tvaṃ, bhikkhuni, na rocesī”ti?
“Jātiṃ khvāhaṃ, āvuso, na rocemī”ti.
“Kiṃ nu jātiṃ na rocesi,
jāto kāmāni bhuñjati;
Ko nu taṃ idamādapayi,
jātiṃ mā roca bhikkhunī”ti.
“Jātassa maraṇaṃ hoti,
jāto dukkhāni phussati;
Bandhaṃ vadhaṃ pariklesaṃ,
tasmā jātiṃ na rocaye.
Buddho dhammamadesesi,
jātiyā samatikkamaṃ;
Sabbadukkhappahānāya,
so maṃ sacce nivesayi.
Ye ca rūpūpagā sattā,
ye ca arūpaṭṭhāyino;
Nirodhaṃ appajānantā,
āgantāro punabbhavan”ti.
Atha kho māro pāpimā “jānāti maṃ cālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.