2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Citāsu kurumānāsu,
nānāgandhe samāhaṭe;
Pasannacitto sumano,
gandhamuṭṭhimapūjayiṃ.
Satasahassito kappe,
citakaṃ yamapūjayiṃ;
Duggatiṃ nābhijānāmi,
citapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo abhāsitthāti.
Gandhapūjakattherassāpadānaṃ dasamaṃ.
Jagatidāyakavaggo chacattālīsamo.
Tassuddānaṃ
Jagatī morahatthī ca,
āsanī ukkadhārako;
Akkami vanakoraṇḍi,
chattado jātipūjako.
Paṭṭipupphī ca yo thero,
dasamo gandhapūjako;
Sattasaṭṭhi ca gāthāyo,
gaṇitāyo vibhāvibhi.