Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhuniyo anabhiratiyā pīḷitā ovarakaṃ pavisitvā talaghātakaṃ karonti. Bhikkhuniyo tena saddena upadhāvitvā tā bhikkhuniyo etadavocuṃ—
“kissa tumhe, ayye, purisena saddhiṃ sampadussathā”ti?
“Na mayaṃ, ayye, purisena saddhiṃ sampadussāmā”ti bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhuniyo talaghātakaṃ karissantī”ti…pe… “saccaṃ kira, bhikkhave, bhikkhuniyo talaghātakaṃ karontī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo talaghātakaṃ karissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
**“Talaghātake pācittiyan”**ti. (3:58)
Talaghātakaṃ nāma samphassaṃ sādiyantī antamaso uppalapattenapi muttakaraṇe pahāraṃ deti, āpatti pācittiyassa.
Anāpatti— ābādhapaccayā, ummattikāya, ādikammikāyāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.