Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu ativelaṃ sattā ( ) rattā giddhā gathitā mucchitā ajjhosannā sammattakajātā kāmesu viharanti.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ—
“idha, bhante, sāvatthiyā manussā yebhuyyena kāmesu ativelaṃ sattā rattā giddhā gathitā mucchitā ajjhosannā sammattakajātā kāmesu viharantī”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Kāmesu sattā kāmasaṅgasattā,
Saṃyojane vajjamapassamānā;
Na hi jātu saṃyojanasaṅgasattā,
_Oghaṃ tareyyuṃ vipulaṃ mahantan”ti. _
Tatiyaṃ.