Comments
Loading Comment Form...
Loading Comment Form...
“Assa indasamo rāja,
accantaṃ ajarāmaro;
Sace tvaṃ yaññaṃ yājeyya,
isiṃ lomasakassapaṃ”.
“Sasamuddapariyāyaṃ,
mahiṃ sāgarakuṇḍalaṃ;
Na icche saha nindāya,
evaṃ seyya vijānahi.
Dhiratthu taṃ yasalābhaṃ,
dhanalābhañca brāhmaṇa;
Yā vutti vinipātena,
adhammacaraṇena vā.
Api ce pattamādāya,
anagāro paribbaje;
Sāyeva jīvikā seyyo,
yā cādhammena esanā.
Api ce pattamādāya,
anagāro paribbaje;
Aññaṃ ahiṃsayaṃ loke,
api rajjena taṃ varaṃ”.
“Balaṃ cando balaṃ suriyo,
balaṃ samaṇabrāhmaṇā;
Balaṃ velā samuddassa,
balātibalamitthiyo.
Yathā uggatapaṃ santaṃ,
isiṃ lomasakassapaṃ;
Pitu atthā candavatī,
vājapeyyaṃ ayājayi”.
“Taṃ lobhapakataṃ kammaṃ,
Kaṭukaṃ kāmahetukaṃ;
Tassa mūlaṃ gavesissaṃ,
Checchaṃ rāgaṃ sabandhanaṃ.
Dhiratthu kāme subahūpi loke,
Tapova seyyo kāmaguṇehi rāja;
Tapo karissāmi pahāya kāme,
Taveva raṭṭhaṃ candavatī ca hotū”ti.
Lomasakassapajātakaṃ sattamaṃ.