Comments
Loading Comment Form...
Loading Comment Form...
Aparimeyyito kappe,
caturo āsuṃ vināyakā;
Taṇhaṅkaro medhaṅkaro,
athopi saraṇaṅkaro;
Dīpaṅkaro ca sambuddho,
ekakappamhi te jinā.
Dīpaṅkarassa aparena,
koṇḍañño nāma nāyako;
Ekova ekakappamhi,
tāresi janataṃ bahuṃ.
Dīpaṅkarassa bhagavato,
koṇḍaññassa ca satthuno;
Etesaṃ antarā kappā,
gaṇanāto asaṅkhiyā.
Koṇḍaññassa aparena,
maṅgalo nāma nāyako;
Tesampi antarā kappā,
gaṇanāto asaṅkhiyā.
Maṅgalo ca sumano ca,
revato sobhito muni;
Tepi buddhā ekakappe,
cakkhumanto pabhaṅkarā.
Sobhitassa aparena,
anomadassī mahāyaso;
Tesampi antarā kappā,
gaṇanāto asaṅkhiyā.
Anomadassī padumo,
nārado cāpi nāyako;
Tepi buddhā ekakappe,
tamantakārakā munī.
Nāradassa aparena,
Padumuttaro nāma nāyako;
Ekakappamhi uppanno,
Tāresi janataṃ bahuṃ.
Nāradassa bhagavato,
padumuttarassa satthuno;
Tesampi antarā kappā,
gaṇanāto asaṅkhiyā.
Kappasatasahassamhi,
eko āsi mahāmuni;
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho.
Tiṃsakappasahassamhi,
duve āsuṃ vināyakā;
Sumedho ca sujāto ca,
orato padumuttarā.
Aṭṭhārase kappasate,
tayo āsuṃ vināyakā;
Piyadassī atthadassī,
dhammadassī ca nāyakā.
Orato ca sujātassa,
sambuddhā dvipaduttamā;
Ekakappamhi te buddhā,
loke appaṭipuggalā.
Catunnavutito kappe,
eko āsi mahāmuni;
Siddhattho so lokavidū,
sallakatto anuttaro.
Dvenavute ito kappe,
duve āsuṃ vināyakā;
Tisso phusso ca sambuddhā,
asamā appaṭipuggalā.
Ekanavutito kappe,
vipassī nāma nāyako;
Sopi buddho kāruṇiko,
satte mocesi bandhanā.
Ekatiṃse ito kappe,
duve āsuṃ vināyakā;
Sikhī ca vessabhū ceva,
asamā appaṭipuggalā.
Imamhi bhaddake kappe,
tayo āsuṃ vināyakā;
Kakusandho koṇāgamano,
kassapo cāpi nāyako.
Ahametarahi sambuddho,
metteyyo cāpi hessati;
Etepime pañca buddhā,
dhīrā lokānukampakā.
Etesaṃ dhammarājūnaṃ,
Aññesaṃnekakoṭinaṃ;
Ācikkhitvāna taṃ maggaṃ,
_Nibbutā te sasāvakāti. _
Buddhapakiṇṇakakaṇḍaṃ niṭṭhitaṃ.