Comments
Loading Comment Form...
Loading Comment Form...
Āsavo dhammo āsavassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— āsave garuṃ katvā āsavā uppajjanti. (Tīṇi ārammaṇasadisā, garukārammaṇā kātabbā.)
Noāsavo dhammo noāsavassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… ariyā maggā…pe… phalaṃ…pe… nibbānaṃ garuṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ noāsave khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— noāsavā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Noāsavo dhammo āsavassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ…pe… noāsave khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā āsavā uppajjanti. Sahajātādhipati— noāsavā adhipati sampayuttakānaṃ āsavānaṃ adhipatipaccayena paccayo.
Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ…pe… noāsave khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— noāsavā adhipati sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Āsavo ca noāsavo ca dhammā āsavassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— āsave ca sampayuttake ca khandhe garuṃ katvā assādeti…pe… āsavā uppajjanti. (Tīṇi, garukārammaṇā.)