Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto ucce mañce sayati. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto yenāyasmato upanandassa sakyaputtassa vihāro tenupasaṅkami. Addasā kho āyasmā upanando sakyaputto bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca—
“āgacchatu me, bhante, bhagavā sayanaṃ passatū”ti. Atha kho bhagavā tatova paṭinivattitvā bhikkhū āmantesi—
“āsayato, bhikkhave, moghapuriso veditabbo”ti. Atha kho bhagavā āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā kārayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena, aññatra heṭṭhimāya aṭaniyā; taṃ atikkāmayato chedanakaṃ pācittiyan”**ti. (87:136)
Navaṃ nāma karaṇaṃ upādāya vuccati.
Mañco nāma cattāro mañcā— masārako, bundikābaddho, kuḷīrapādako, āhaccapādako.
Pīṭhaṃ nāma cattāri pīṭhāni— masārakaṃ, bundikābaddhaṃ, kuḷīrapādakaṃ, āhaccapādakaṃ.
Kārayamānenāti karonto vā kārāpento vā.
Aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena, aññatra heṭṭhimāya aṭaniyāti ṭhapetvā heṭṭhimaṃ aṭaniṃ; taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ, paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.
Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.
Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
Anāpatti— pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, ummattakassa, ādikammikassāti.
Mañcapīṭhasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.