Comments
Loading Comment Form...
Loading Comment Form...
“Paññāyupetaṃ siriyā vihīnaṃ,
Yasassinaṃ vāpi apetapaññaṃ;
Pucchāmi taṃ senaka etamatthaṃ,
Kamettha seyyo kusalā vadanti”.
“Dhīrā ca bālā ca have janinda,
Sippūpapannā ca asippino ca;
Sujātimantopi ajātimassa,
Yasassino pesakarā bhavanti;
Etampi disvāna ahaṃ vadāmi,
Pañño nihīno sirīmāva seyyo”.
“Tuvampi pucchāmi anomapañña,
Mahosadha kevaladhammadassi;
Bālaṃ yasassiṃ paṇḍitaṃ appabhogaṃ,
Kamettha seyyo kusalā vadanti”.
“Pāpāni kammāni karoti bālo,
Idhameva seyyo iti maññamāno;
Idhalokadassī paralokamadassī,
Ubhayattha bālo kalimaggahesi;
Etampi disvāna ahaṃ vadāmi,
Paññova seyyo na yasassi bālo”.
“Na sippametaṃ vidadhāti bhogaṃ,
Na bandhuvā na sarīravaṇṇo yo;
Passeḷamūgaṃ sukhamedhamānaṃ,
Sirī hi naṃ bhajate goravindaṃ;
Etampi disvāna ahaṃ vadāmi,
Pañño nihīno sirīmāva seyyo”.
“Laddhā sukhaṃ majjati appapañño,
Dukkhena phuṭṭhopi pamohameti;
Āgantunā dukkhasukhena phuṭṭho,
Pavedhati vāricarova ghamme;
Etampi disvāna ahaṃ vadāmi,
Paññova seyyo na yasassi bālo”.
“Dumaṃ yathā sāduphalaṃ araññe,
Samantato samabhisaranti pakkhī;
Evampi aḍḍhaṃ sadhanaṃ sabhogaṃ,
Bahujjano bhajati atthahetu;
Etampi disvāna ahaṃ vadāmi,
Pañño nihīno sirīmāva seyyo”.
“Na sādhu balavā bālo,
Sāhasā vindate dhanaṃ;
Kandantametaṃ dummedhaṃ,
Kaḍḍhanti nirayaṃ bhusaṃ;
Etampi disvāna ahaṃ vadāmi,
Paññova seyyo na yasassi bālo”.
“Yā kāci najjo gaṅgamabhissavanti,
Sabbāva tā nāmagottaṃ jahanti;
Gaṅgā samuddaṃ paṭipajjamānā,
Na khāyate iddhiṃ paññopi loke;
Etampi disvāna ahaṃ vadāmi,
Pañño nihīno sirīmāva seyyo”.
“Yametamakkhā udadhiṃ mahantaṃ,
Savanti najjo sabbakālamasaṅkhyaṃ;
So sāgaro niccamuḷāravego,
Velaṃ na acceti mahāsamuddo.
Evampi bālassa pajappitāni,
Paññaṃ na acceti sirī kadāci;
Etampi disvāna ahaṃ vadāmi,
Paññova seyyo na yasassi bālo”.
“Asaññato cepi paresamatthaṃ,
Bhaṇāti sandhānagato yasassī;
Tasseva taṃ rūhati ñātimajjhe,
Sirī hi naṃ kārayate na paññā;
Etampi disvāna ahaṃ vadāmi,
Pañño nihīno sirīmāva seyyo”.
“Parassa vā attano vāpi hetu,
Bālo musā bhāsati appapañño;
So nindito hoti sabhāya majjhe,
Pacchāpi so duggatigāmī hoti;
Etampi disvāna ahaṃ vadāmi,
Paññova seyyo na yasassi bālo”.
“Atthampi ce bhāsati bhūripañño,
Anāḷhiyo appadhano daliddo;
Na tassa taṃ rūhati ñātimajjhe,
Sirī ca paññāṇavato na hoti;
Etampi disvāna ahaṃ vadāmi,
Pañño nihīno sirīmāva seyyo”.
“Parassa vā attano vāpi hetu,
Na bhāsati alikaṃ bhūripañño;
So pūjito hoti sabhāya majjhe,
Pacchāpi so suggatigāmī hoti;
Etampi disvāna ahaṃ vadāmi,
Paññova seyyo na yasassi bālo”.
“Hatthī gavassā maṇikuṇḍalā ca,
Thiyo ca iddhesu kulesu jātā;
Sabbāva tā upabhogā bhavanti,
Iddhassa posassa aniddhimanto;
Etampi disvāna ahaṃ vadāmi,
Pañño nihīno sirīmāva seyyo”.
“Asaṃvihitakammantaṃ,
Bālaṃ dummedhamantinaṃ;
Sirī jahati dummedhaṃ,
Jiṇṇaṃva urago tacaṃ;
Etampi disvāna ahaṃ vadāmi,
Paññova seyyo na yasassi bālo”.
“Pañca paṇḍitā mayaṃ bhaddante,
Sabbe pañjalikā upaṭṭhitā;
Tvaṃ no abhibhuyya issarosi,
Sakkova bhūtapati devarājā;
Etampi disvāna ahaṃ vadāmi,
Pañño nihīno sirīmāva seyyo”.
“Dāsova paññassa yasassi bālo,
Atthesu jātesu tathāvidhesu;
Yaṃ paṇḍito nipuṇaṃ saṃvidheti,
Sammohamāpajjati tattha bālo;
Etampi disvāna ahaṃ vadāmi,
Paññova seyyo na yasassi bālo.
Addhā hi paññāva sataṃ pasatthā,
Kantā sirī bhogaratā manussā;
Ñāṇañca buddhānamatulyarūpaṃ,
Paññaṃ na acceti sirī kadāci”.
“Yaṃ taṃ apucchimha akittayī no,
Mahosadha kevaladhammadassī;
Gavaṃ sahassaṃ usabhañca nāgaṃ,
Ājaññayutte ca rathe dasa ime;
Pañhassa veyyākaraṇena tuṭṭho,
Dadāmi te gāmavarāni soḷasā”ti.
Sirīmantajātakaṃ catutthaṃ.