Comments
Loading Comment Form...
Loading Comment Form...
“Alaṅkato maṭṭhakuṇḍalī,
Māladhārī haricandanussado;
Bāhā paggayha kandasi,
Vanamajjhe kiṃ dukkhito tuvan”ti.
“Sovaṇṇamayo pabhassaro,
Uppanno rathapañjaro mama;
Tassa cakkayugaṃ na vindāmi,
Tena dukkhena jahāmi jīvitan”ti.
“Sovaṇṇamayaṃ maṇimayaṃ,
Lohitakamayaṃ atha rūpiyamayaṃ;
Ācikkha me bhaddamāṇava,
Cakkayugaṃ paṭipādayāmi te”ti.
So māṇavo tassa pāvadi,
“Candasūriyā ubhayettha dissare;
Sovaṇṇamayo ratho mama,
Tena cakkayugena sobhatī”ti.
“Bālo kho tvaṃ asi māṇava,
Yo tvaṃ patthayase apatthiyaṃ;
Maññāmi tuvaṃ marissasi,
Na hi tvaṃ lacchasi candasūriye”ti.
“Gamanāgamanampi dissati,
Vaṇṇadhātu ubhayattha vīthiyā;
Peto kālakato na dissati,
Ko nidha kandataṃ bālyataro”ti.
“Saccaṃ kho vadesi māṇava,
Ahameva kandataṃ bālyataro;
Candaṃ viya dārako rudaṃ,
Petaṃ kālakatābhipatthayinti.
Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.
Abbahī vata me sallaṃ,
sokaṃ hadayanissitaṃ;
Yo me sokaparetassa,
puttasokaṃ apānudi.
Svāhaṃ abbūḷhasallosmi,
sītibhūtosmi nibbuto;
Na socāmi na rodāmi,
tava sutvāna māṇavā”ti.
“Devatā nusi gandhabbo,
adu sakko purindado;
Ko vā tvaṃ kassa vā putto,
kathaṃ jānemu taṃ mayan”ti.
“Yañca kandasi yañca rodasi,
Puttaṃ āḷāhane sayaṃ dahitvā;
Svāhaṃ kusalaṃ karitvā kammaṃ,
Tidasānaṃ sahabyataṃ gato”ti.
“Appaṃ vā bahuṃ vā nāddasāma,
Dānaṃ dadantassa sake agāre;
Uposathakammaṃ vā tādisaṃ,
Kena kammena gatosi devalokan”ti.
“Ābādhikohaṃ dukkhito gilāno,
Āturarūpomhi sake nivesane;
Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ,
Addakkhiṃ sugataṃ anomapaññaṃ.
Svāhaṃ muditamano pasannacitto,
Añjaliṃ akariṃ tathāgatassa;
Tāhaṃ kusalaṃ karitvāna kammaṃ,
Tidasānaṃ sahabyataṃ gato”ti.
“Acchariyaṃ vata abbhutaṃ vata,
Añjalikammassa ayamīdiso vipāko;
Ahampi muditamano pasannacitto,
Ajjeva buddhaṃ saraṇaṃ vajāmī”ti.
“Ajjeva buddhaṃ saraṇaṃ vajāhi,
Dhammañca saṃghañca pasannacitto;
Tatheva sikkhāya padāni pañca,
Akhaṇḍaphullāni samādiyassu.
Pāṇātipātā viramassu khippaṃ,
Loke adinnaṃ parivajjayassu;
Amajjapo mā ca musā bhaṇāhi,
Sakena dārena ca hohi tuṭṭho”ti.
“Atthakāmosi me yakkha,
hitakāmosi devate;
Karomi tuyhaṃ vacanaṃ,
tvaṃsi ācariyo mamāti.
Upemi saraṇaṃ buddhaṃ,
dhammañcāpi anuttaraṃ;
Saṃghañca naradevassa,
gacchāmi saraṇaṃ ahaṃ.
Pāṇātipātā viramāmi khippaṃ,
Loke adinnaṃ parivajjayāmi;
Amajjapo no ca musā bhaṇāmi,
Sakena dārena ca homi tuṭṭho”ti.
Maṭṭhakuṇḍalīvimānaṃ navamaṃ.