2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Morahatthaṃ gahetvāna,
upesiṃ lokanāyakaṃ;
Pasannacitto sumano,
morahatthamadāsahaṃ.
Iminā morahatthena,
cetanāpaṇidhīhi ca;
Nibbāyiṃsu tayo aggī,
labhāmi vipulaṃ sukhaṃ.
Aho buddhā aho dhammā,
aho no satthusampadā;
Datvānahaṃ morahatthaṃ,
labhāmi vipulaṃ sukhaṃ.
Tiyaggī nibbutā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Ekatiṃse ito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
morahatthassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo abhāsitthāti.
Morahatthiyattherassāpadānaṃ dutiyaṃ.