Comments
Loading Comment Form...
Loading Comment Form...
Santi loke munayo, (iccāyasmā nando)
Janā vadanti tayidaṃ kathaṃsu;
Ñāṇūpapannaṃ muni no vadanti,
_Udāhu ve jīvitenūpapannaṃ. _
Santi loke munayoti. Santīti santi saṃvijjanti atthi upalabbhanti. Loketi apāyaloke…pe… āyatanaloke. Munayoti munināmakā ājīvakā nigaṇṭhā jaṭilā tāpasā. Devā loke munayoti sañjānanti, na ca te munayoti. Santi loke munayo. Iccāyasmā nandoti. Iccāti padasandhi…pe… . Āyasmāti piyavacanaṃ…pe… . Nandoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti— iccāyasmā nando.
Janā vadanti tayidaṃ kathaṃsūti. Janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Vadantīti kathenti bhaṇanti dīpayanti voharanti. Tayidaṃ kathaṃsūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā “evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho”ti— janā vadanti tayidaṃ kathaṃsu.
Ñāṇūpapannaṃ muni no vadantīti. Aṭṭha samāpattiñāṇena vā pañcābhiññāñāṇena vā upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ muniṃ vadanti kathenti bhaṇanti dīpayanti voharantīti— ñāṇūpapannaṃ muni no vadanti.
Udāhu ve jīvitenūpapannanti udāhu anekavividhaatiparamadukkarakārikalūkhajīvitānuyogena upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ muniṃ vadanti kathenti bhaṇanti dīpayanti voharantīti— udāhu ve jīvitenūpapannaṃ. Tenāha so brāhmaṇo—
“Santi loke munayo, (iccāyasmā nando)
Janā vadanti tayidaṃ kathaṃsu;
Ñāṇūpapannaṃ muni no vadanti,
Udāhu ve jīvitenūpapannan”ti.
Na diṭṭhiyā na sutiyā na ñāṇena,
Munīdha nanda kusalā vadanti;
Visenikatvā anīghā nirāsā,
_Caranti ye te munayoti brūmi. _
Na diṭṭhiyā na sutiyā na ñāṇenāti. Na diṭṭhiyāti na diṭṭhasuddhiyā. Na sutiyāti na sutasuddhiyā. Na ñāṇenāti napi aṭṭhasamāpattiñāṇena napi pañcābhiññāñāṇena napi micchāñāṇenāti— na diṭṭhiyā na sutiyā na ñāṇena.
Munīdha nanda kusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā diṭṭhasuddhiyā vā sutasuddhiyā vā aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā diṭṭhena vā sutena vā upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ muniṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti— munīdha nanda kusalā vadanti.
Visenikatvā anīghā nirāsā, caranti ye te munayoti brūmīti senā vuccati mārasenā, kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho…pe… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā mārasenā. Vuttañhetaṃ bhagavatā—
“Kāmā te paṭhamā senā,
dutiyā arati vuccati;
Tatiyā khuppipāsā te,
catutthī taṇhā pavuccati.
Pañcamaṃ thinamiddhaṃ te,
Chaṭṭhā bhīrū pavuccati;
Sattamī vicikicchā te,
Makkho thambho te aṭṭhamo;
Lābho siloko sakkāro,
Micchāladdho ca yo yaso.
Yo cattānaṃ samukkaṃse,
pare ca avajānati;
Esā namuci te senā,
kaṇhassābhippahārinī;
Na naṃ asūro jināti,
jetvā ca labhate sukhan”ti.
Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, tena vuccanti visenikatvā. Anīghāti rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho…pe… sabbākusalābhisaṅkhārā nīghā. Yesaṃ ete nīghā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā te vuccanti anīghā. Nirāsāti āsā vuccati taṇhā. Yo rāgo sārāgo…pe… avijjā lobho akusalamūlaṃ. Yesaṃ esā āsā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, te vuccanti nirāsā arahanto khīṇāsavā. Visenikatvā anīghā nirāsā, caranti ye te munayoti brūmīti ye te visenikatvāva anīghā ca nirāsā ca caranti viharanti iriyanti vattenti pālenti yapenti yāpenti, te loke munayoti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti— visenikatvā anīghā nirāsā, caranti ye te munayoti brūmi. Tenāha bhagavā—
“Na diṭṭhiyā na sutiyā na ñāṇena,
Munīdha nanda kusalā vadanti;
Visenikatvā anīghā nirāsā,
Caranti ye te munayoti brūmī”ti.
Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ,
Anekarūpena vadanti suddhiṃ.
Kaccissu te bhagavā tattha yatā carantā,
Atāru jātiñca jarañca mārisa;
_Pucchāmi taṃ bhagavā brūhi metaṃ. _
Ye kecime samaṇabrāhmaṇāseti. Ye kecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ— ye kecīti. Samaṇāti ye keci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā. Brāhmaṇāti ye keci bhovādikāti— ye kecime samaṇabrāhmaṇāse. Iccāyasmā nandoti. Iccāti padasandhi…pe… . Āyasmāti piyavacanaṃ…pe… . Nandoti. Tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti— iccāyasmā nando.
Diṭṭhassutenāpi vadanti suddhinti diṭṭhenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; diṭṭhassutenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti— diṭṭhassutenāpi vadanti suddhiṃ.
Sīlabbatenāpi vadanti suddhinti sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; vatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti— sīlabbatenāpi vadanti suddhiṃ.
Anekarūpena vadanti suddhinti anekavidhakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti— anekarūpena vadanti suddhiṃ.
Kaccissu te bhagavā tattha yatā carantāti. Kaccissūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā, “evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho”ti— kaccissu. Teti diṭṭhigatikā. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— kaccissu te bhagavā. Tattha yatā carantāti. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Yatāti yattā paṭiyattā guttā gopitā rakkhitā saṃvutā. Carantāti carantā viharantā iriyantā vattentā pālentā yapentā yāpentāti— kaccissu te bhagavā tattha yatā carantā.
Atāru jātiñca jarañca mārisāti jātijarāmaraṇaṃ atariṃsu uttariṃsu patariṃsu samatikkamiṃsu vītivattiṃsu. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ— mārisāti— atāru jātiñca jarañca mārisa.
Pucchāmi taṃ bhagavā brūhi metanti. Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ, kathayassu meti pucchāmi taṃ. Bhagavāti…pe… sacchikā paññatti, yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti— pucchāmi taṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo—
“Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ,
Anekarūpena vadanti suddhiṃ.
Kaccissu te bhagavā tattha yatā carantā,
Atāru jātiñca jarañca mārisa;
Pucchāmi taṃ bhagavā brūhi metan”ti.
Ye kecime samaṇabrāhmaṇāse, (nandāti bhagavā)
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ,
Anekarūpena vadanti suddhiṃ;
Kiñcāpi te tattha yatā caranti,
_Nātariṃsu jātijaranti brūmi. _
Ye kecime samaṇabrāhmaṇāseti. Ye kecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ— ye kecīti. Samaṇāti ye keci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā. Brāhmaṇāti ye keci bhovādikāti— ye kecime samaṇabrāhmaṇāse. Nandāti bhagavāti. Nandāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— nandāti bhagavā.
Diṭṭhassutenāpi vadanti suddhinti diṭṭhenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; sutenapi suddhiṃ…pe… diṭṭhassutenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti— diṭṭhassutenāpi vadanti suddhiṃ.
Sīlabbatenāpi vadanti suddhinti sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; vatenāpi suddhiṃ…pe… voharanti; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti— sīlabbatenāpi vadanti suddhiṃ.
Anekarūpena vadanti suddhinti anekavidhakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti— anekarūpena vadanti suddhiṃ.
Kiñcāpi te tattha yatā carantīti. Kiñcāpīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ— kiñcāpīti. Teti diṭṭhigatikā. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Yatāti yattā paṭiyattā guttā gopitā rakkhitā saṃvutā. Carantīti caranti viharanti iriyanti vattenti pālenti yapenti yāpentīti— kiñcāpi te tattha yatā caranti.
Nātariṃsu jātijaranti brūmīti jātijarāmaraṇaṃ na tariṃsu na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā, antojātijarāmaraṇe parivattenti, antosaṃsārapathe parivattenti, jātiyā anugatā, jarāya anusaṭā, byādhinā abhibhūtā, maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti— nātariṃsu jātijaranti brūmi. Tenāha bhagavā—
“Ye kecime samaṇabrāhmaṇāse, (nandāti bhagavā)
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ,
Anekarūpena vadanti suddhiṃ;
Kiñcāpi te tattha yatā caranti,
Nātariṃsu jātijaranti brūmī”ti.
Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ,
Anekarūpena vadanti suddhiṃ.
Te ce munī brūsi anoghatiṇṇe,
Atha ko carahi devamanussaloke;
Atāri jātiñca jarañca mārisa,
_Pucchāmi taṃ bhagavā brūhi metaṃ. _
Ye kecime samaṇabrāhmaṇāseti. Ye kecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ— ye kecīti. Samaṇāti ye keci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā. Brāhmaṇāti ye keci bhovādikāti— ye kecime samaṇabrāhmaṇāse. Iccāyasmā nandoti. Iccāti padasandhi…pe… iccāyasmā nando.
Diṭṭhassutenāpi vadanti suddhinti diṭṭhenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; sutenāpi suddhiṃ…pe… diṭṭhassutenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti— diṭṭhassutenāpi vadanti suddhiṃ.
Sīlabbatenāpi vadanti suddhinti sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; vatenāpi suddhiṃ…pe… voharanti; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti— sīlabbatenāpi vadanti suddhiṃ.
Anekarūpena vadanti suddhinti anekavidhakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti— anekarūpena vadanti suddhiṃ.
Te ce munī brūsi anoghatiṇṇeti. Te ceti diṭṭhigatike. Munīti monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Brūsi anoghatiṇṇeti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ atiṇṇe anatikkante asamatikkante avītivatte antojātijarāmaraṇe parivattente antosaṃsārapathe parivattente jātiyā anugate jarāya anusaṭe byādhinā abhibhūte maraṇena abbhāhate atāṇe aleṇe asaraṇe asaraṇībhūte. Brūsīti brūsi ācikkhasi desesi paññapesi paṭṭhapesi vivarasi vibhajasi uttānīkarosi pakāsesīti— te ce munī brūsi anoghatiṇṇe.
Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisāti atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti— atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa.
Pucchāmi taṃ bhagavā brūhi metanti. Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti— pucchāmi taṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo—
“Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ,
Anekarūpena vadanti suddhiṃ.
Te ce munī brūsi anoghatiṇṇe,
Atha ko carahi devamanussaloke;
Atāri jātiñca jarañca mārisa,
Pucchāmi taṃ bhagavā brūhi metan”ti.
Nāhaṃ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā)
Jātijarāya nivutāti brūmi;
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā,
Sīlabbataṃ vāpi pahāya sabbaṃ.
Anekarūpampi pahāya sabbaṃ,
Taṇhaṃ pariññāya anāsavāse;
_Te ve narā oghatiṇṇāti brūmi. _
Nāhaṃ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā) jātijarāya nivutāti brūmīti nāhaṃ, nanda, sabbe samaṇabrāhmaṇā jātijarāya āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti vadāmi. Atthi te samaṇabrāhmaṇā yesaṃ jāti ca jarāmaraṇañca pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti— nāhaṃ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā) jātijarāya nivutāti brūmi.
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbanti ye sabbā diṭṭhasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā. Ye sabbā sutasuddhiyo pahāya…pe… ye sabbā mutasuddhiyo pahāya, ye sabbā diṭṭhasutamutasuddhiyo pahāya ye sabbā sīlasuddhiyo pahāya, ye sabbā vatasuddhiyo pahāya, ye sabbā sīlabbatasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti— ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ.
Anekarūpampi pahāya sabbanti anekavidhakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti— anekarūpampi pahāya sabbaṃ.
Taṇhaṃ pariññāya anāsavā se, te ve narā oghatiṇṇāti brūmīti. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Taṇhaṃ pariññāyāti taṇhaṃ tīhi pariññāhi parijānitvā— ñātapariññāya, tīraṇapariññāya, pahānapariññāya. Katamā ñātapariññā? Taṇhaṃ jānāti “ayaṃ rūpataṇhā, ayaṃ saddataṇhā, ayaṃ gandhataṇhā, ayaṃ rasataṇhā, ayaṃ phoṭṭhabbataṇhā, ayaṃ dhammataṇhā”ti jānāti passati— ayaṃ ñātapariññā.
Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā taṇhaṃ tīreti aniccato dukkhato rogato gaṇḍato…pe… nissaraṇato tīreti— ayaṃ tīraṇapariññā.
Katamā pahānapariññā? Evaṃ tīrayitvā taṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vuttañhetaṃ bhagavatā—
“yo, bhikkhave, taṇhāya chandarāgo taṃ pajahatha. Evaṃ sā taṇhā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā”. Ayaṃ pahānapariññā. Taṇhaṃ pariññāyāti taṇhaṃ imāhi tīhi pariññāhi parijānitvā. Anāsavāti cattāro āsavā— kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Yesaṃ ime āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, te vuccanti anāsavā arahanto khīṇāsavā— taṇhaṃ pariññāya anāsavā.
Te ve narā oghatiṇṇāti brūmīti ye taṇhaṃ pariññāya anāsavā, te kāmoghaṃ tiṇṇā bhavoghaṃ tiṇṇā diṭṭhoghaṃ tiṇṇā avijjoghaṃ tiṇṇā sabbasaṃsārapathaṃ tiṇṇā uttiṇṇā nitthiṇṇā atikkantā samatikkantā vītivattāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti— taṇhaṃ pariññāya anāsavāse te ve narā oghatiṇṇāti brūmi. Tenāha bhagavā—
“Nāhaṃ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā)
Jātijarāya nivutāti brūmi;
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā,
Sīlabbataṃ vāpi pahāya sabbaṃ.
Anekarūpampi pahāya sabbaṃ,
Taṇhaṃ pariññāya anāsavāse;
Te ve narā oghatiṇṇāti brūmī”ti.
Etābhinandāmi vaco mahesino,
Sukittitaṃ gotamanūpadhīkaṃ;
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā,
Sīlabbataṃ vāpi pahāya sabbaṃ.
Anekarūpampi pahāya sabbaṃ,
Taṇhaṃ pariññāya anāsavāse;
_Ahampi te oghatiṇṇāti brūmi. _
Etābhinandāmi vaco mahesinoti. Etanti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmi. Mahesinoti kiṃ mahesi bhagavā? Mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti mahesi…pe… kahaṃ narāsabhoti mahesīti— etābhinandāmi vaco mahesino.
Sukittitaṃ gotamanūpadhīkanti. Sukittitanti sukittitaṃ suācikkhitaṃ sudesitaṃ supaññapitaṃ supaṭṭhapitaṃ suvivaṭaṃ suvibhattaṃ suuttānīkataṃ supakāsitaṃ. Gotamanūpadhīkanti upadhī vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Upadhippahānaṃ upadhivūpasamaṃ upadhinissaggaṃ upadhipaṭippassaddhaṃ amataṃ nibbānanti— sukittitaṃ gotamanūpadhīkaṃ.
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbanti ye sabbā diṭṭhasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā. Ye sabbā sutasuddhiyo…pe… ye sabbā mutasuddhiyo… ye sabbā diṭṭhasutamutasuddhiyo… ye sabbā sīlasuddhiyo… ye sabbā vatasuddhiyo… ye sabbā sīlabbatasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti— ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ.
Anekarūpampi pahāya sabbanti anekavidhakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti— anekarūpampi pahāya sabbaṃ.
Taṇhaṃ pariññāya anāsavāse, ahampi te oghatiṇṇāti brūmīti. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Taṇhaṃ pariññāyāti taṇhaṃ tīhi pariññāhi parijānitvā— ñātapariññāya, tīraṇapariññāya, pahānapariññāya. Katamā ñātapariññā? Taṇhaṃ jānāti— ayaṃ rūpataṇhā, ayaṃ saddataṇhā, ayaṃ gandhataṇhā, ayaṃ rasataṇhā, ayaṃ phoṭṭhabbataṇhā, ayaṃ dhammataṇhāti jānāti passati— ayaṃ ñātapariññā.
Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā taṇhaṃ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṃkilesadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti— ayaṃ tīraṇapariññā.
Katamā pahānapariññā? Evaṃ tīrayitvā taṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti— ayaṃ pahānapariññā.
Taṇhaṃ pariññāyāti taṇhaṃ imāhi tīhi pariññāhi parijānitvā. Anāsavāti cattāro āsavā— kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Yesaṃ ime āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, te vuccanti anāsavā arahanto khīṇāsavā. Taṇhaṃ pariññāya anāsavāse, ahampi te oghatiṇṇāti. Brūmīti ye taṇhaṃ pariññāya anāsavā, ahampi te kāmoghaṃ tiṇṇā bhavoghaṃ tiṇṇā diṭṭhoghaṃ tiṇṇā avijjoghaṃ tiṇṇā sabbasaṃsārapathaṃ tiṇṇā uttiṇṇā nitthiṇṇā atikkantā samatikkantā vītivattāti brūmi vadāmīti— taṇhaṃ pariññāya anāsavāse, ahampi te oghatiṇṇāti brūmi. Tenāha so brāhmaṇo—
“Etābhinandāmi vaco mahesino,
Sukittitaṃ gotamanūpadhīkaṃ;
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā,
Sīlabbataṃ vāpi pahāya sabbaṃ.
Anekarūpampi pahāya sabbaṃ,
Taṇhaṃ pariññāya anāsavāse;
Ahampi te oghatiṇṇāti brūmī”ti.
Nandamāṇavapucchāniddeso sattamo.