Comments
Loading Comment Form...
Loading Comment Form...
Noupādānaṃ kusalaṃ dhammaṃ paṭicca noupādāno kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
Upādānaṃ akusalaṃ dhammaṃ paṭicca upādāno akusalo dhammo uppajjati hetupaccayā. Upādānaṃ akusalaṃ dhammaṃ paṭicca noupādāno akusalo dhammo uppajjati hetupaccayā. Upādānaṃ akusalaṃ dhammaṃ paṭicca upādāno akusalo ca noupādāno akusalo ca dhammā uppajjanti hetupaccayā.
Noupādānaṃ akusalaṃ dhammaṃ paṭicca noupādāno akusalo dhammo uppajjati hetupaccayā… tīṇi.
Upādānaṃ akusalañca noupādānaṃ akusalañca dhammaṃ paṭicca upādāno akusalo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe nava (sabbattha nava), avigate nava. (Saṃkhittaṃ.)
Noupādānaṃ akusalaṃ dhammaṃ paṭicca noupādāno akusalo dhammo uppajjati nahetupaccayā. (Saṃkhittaṃ.)
Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava…pe… nakamme tīṇi, navipāke nava, navippayutte nava. (Saṃkhittaṃ. Sahajātavārādi vitthāretabbo.)
Upādāno akusalo dhammo upādānassa akusalassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe nava, adhipatiyā nava (noupādānamūlake tīṇi, sahajātādhipati), anantare nava…pe… nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi (noupādānamūlake), āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava. (Saṃkhittaṃ.)
Noupādānaṃ abyākataṃ dhammaṃ paṭicca noupādāno abyākato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)