Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati— ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti?
“Bhagavaṃmūlakā no, bhante, dhammā…pe…
“Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati— ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.
“Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati— ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti.
Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante” …pe… vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya— ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti?
“No hetaṃ, bhante”. “Iti kho, bhikkhave, dukkhe sati, dukkhaṃ upādāya, dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati— ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.
“Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante” …pe… vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya— ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti?
“No hetaṃ, bhante”. “Iti kho, bhikkhave, dukkhe sati, dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati— ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.
Aṭṭhārasamaṃ.