Comments
Loading Comment Form...
Loading Comment Form...
» Na dukkhaṃ na saccanti?
Dukkhaṃ ṭhapetvā avasesā saccā na dukkhaṃ, saccā. Dukkhañca saccañca ṭhapetvā avasesā na ceva dukkhaṃ na ca saccā.
« Na saccā na samudayasaccanti? Āmantā.
» Na dukkhaṃ na saccanti?
Dukkhaṃ ṭhapetvā avasesā saccā na dukkhaṃ, saccā. Dukkhañca saccañca ṭhapetvā avasesā na ceva dukkhaṃ na ca saccā.
« Na saccā na nirodhasaccanti? …pe… Na saccā na maggasaccanti? Āmantā.
» Na samudayo na saccanti?
Samudayaṃ ṭhapetvā avasesā saccā na samudayo, saccā. Samudayañca saccañca ṭhapetvā avasesā na ceva samudayo na ca saccā.
« Na saccā na dukkhasaccanti? …pe… .
» Na nirodho na saccanti?
Nirodhaṃ ṭhapetvā…pe… .
» Na maggo na saccanti?
Maggaṃ ṭhapetvā avasesā saccā na maggo, saccā. Maggañca saccañca ṭhapetvā avasesā na ceva maggo na ca saccā.
« Na saccā na dukkhasaccanti? Āmantā.
» Na maggo na saccanti?
Maggaṃ ṭhapetvā avasesā saccā na maggo, saccā. Maggañca saccañca ṭhapetvā avasesā na ceva maggo na ca saccā.
« Na saccā na samudayasaccanti? Āmantā. …pe… .
« Na saccā na nirodhasaccanti? Āmantā.
Paṇṇattiniddesavāro.