Comments
Loading Comment Form...
Loading Comment Form...
“Idaṃ pure ninnamāhu,
bahumacchaṃ mahodakaṃ;
Āvāso bakarājassa,
pettikaṃ bhavanaṃ mama;
Tyajja bhekena yāpema,
okaṃ na vijahāmase”.
“Ko dutiyaṃ asīlissa,
bandharassakkhi bhecchati;
Ko me putte kulāvakaṃ,
mañca sotthiṃ karissati”.
“Sabbā parikkhayā pheggu,
yāva tassā gatī ahu;
Khīṇabhakkho mahārāja,
sāre na ramatī ghuṇo”.
“Sā nūnāhaṃ ito gantvā,
rañño muttā nivesanā;
Attānaṃ ramayissāmi,
dumasākhaniketinī”.
“So nūnāhaṃ ito gantvā,
rañño mutto nivesanā;
Aggodakāni pissāmi,
yūthassa purato vajaṃ”.
“Taṃ maṃ kāmehi sammattaṃ,
rattaṃ kāmesu mucchitaṃ;
Ānayī bharato luddo,
bāhiko bhaddamatthu te”.
“Andhakāratimisāyaṃ,
tuṅge uparipabbate;
Sā maṃ saṇhena mudunā,
mā pādaṃ khali yasmani”.
“Asaṃsayaṃ jātikhayantadassī,
Na gabbhaseyyaṃ punarāvajissaṃ;
Ayamantimā pacchimā gabbhaseyyā,
Khīṇo me saṃsāro punabbhavāyā”ti.
Aṭṭhasaddajātakaṃ dutiyaṃ.