Comments
Loading Comment Form...
Loading Comment Form...
“Idha pana, bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— adhammena vaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— adhammena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammapatirūpakena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammapatirūpakena samaggā.
Idha pana, bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— adhammena samaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammapatirūpakena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammapatirūpakena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— adhammena vaggā.
Idha pana, bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammena vaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammapatirūpakena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammapatirūpakena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— adhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— adhammena samaggā.
Idha pana, bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammapatirūpakena vaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammapatirūpakena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— adhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— adhammena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammena vaggā.
Idha pana, bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammapatirūpakena samaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— adhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— adhammena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā’ti. Te tassa tajjanīyakammaṃ karonti— dhammapatirūpakena vaggā.