Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘rukkhassa tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, rukkho nāma pupphaphaladharo; evameva kho, mahārāja, yoginā yogāvacarena vimuttipupphasāmaññaphaladhārinā bhavitabbaṃ. Idaṃ, mahārāja, rukkhassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, rukkho upagatānamanuppaviṭṭhānaṃ janānaṃ chāyaṃ deti; evameva kho, mahārāja, yoginā yogāvacarena upagatānamanuppaviṭṭhānaṃ puggalānaṃ āmisappaṭisandhārena vā dhammappaṭisanthārena vā paṭisantharitabbaṃ. Idaṃ, mahārāja, rukkhassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, rukkho chāyāvemattaṃ na karoti; evameva kho, mahārāja, yoginā yogāvacarena sabbasattesu vemattatā na kātabbā, coravadhakapaccatthikesupi attanipi samasamā mettābhāvanā kātabbā, ‘kinti ime sattā averā abyāpajjā anīghā sukhī attānaṃ parihareyyun’ti. Idaṃ, mahārāja, rukkhassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Vadhake devadattamhi,
core aṅgulimālake;
Dhanapāle rāhule ca,
sabbattha samako munī’”ti.
Rukkhaṅgapañho pañcamo.