Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarassa bhagavato,
Lokajeṭṭhassa tādino;
Nibbute lokanāthamhi,
Pūjaṃ kubbanti satthuno.
Udaggacittā janatā,
āmoditapamoditā;
Tesu saṃvegajātesu,
pīti me udapajjatha.
Ñātimitte samānetvā,
idaṃ vacanamabraviṃ;
Parinibbuto mahāvīro,
handa pūjaṃ karomase.
Sādhūti te paṭissutvā,
bhiyyo hāsaṃ janiṃsu me;
Buddhasmiṃ lokanāthamhi,
kāhāma puññasañcayaṃ.
Agghiyaṃ sukataṃ katvā,
satahatthasamuggataṃ;
Diyaḍḍhahatthapatthaṭaṃ,
vimānaṃ nabhamuggataṃ.
Katvāna hammiyaṃ tattha,
tālapantīhi cittitaṃ;
Sakaṃ cittaṃ pasādetvā,
cetiyaṃ pūjayuttamaṃ.
Aggikkhandhova jalito,
kiṃsuko iva phullito;
Indalaṭṭhīva ākāse,
obhāsati catuddisā.
Tattha cittaṃ pasādetvā,
katvāna kusalaṃ bahuṃ;
Pubbakammaṃ saritvāna,
tidasaṃ upapajjahaṃ.
Sahassayuttaṃ hayavāhiṃ,
Dibbayānamadhiṭṭhito;
Ubbiddhaṃ bhavanaṃ mayhaṃ,
Sattabhūmaṃ samuggataṃ.
Kūṭāgārasahassāni,
sabbasoṇṇamayā ahuṃ;
Jalanti sakatejena,
disā sabbā pabhāsayaṃ.
Santi aññepi niyyūhā,
lohitaṅgamayā tadā;
Tepi jotanti ābhāya,
samantā caturo disā.
Puññakammābhinibbattā,
kūṭāgārā sunimmitā;
Maṇimayāpi jotanti,
disā dasa samantato.
Tesaṃ ujjotamānānaṃ,
obhāso vipulo ahu;
Sabbe deve abhibhomi,
puññakammassidaṃ phalaṃ.
Saṭṭhikappasahassamhi,
ubbiddho nāma khattiyo;
Cāturanto vijitāvī,
pathaviṃ āvasiṃ ahaṃ.
Tatheva bhaddake kappe,
tiṃsakkhattuṃ ahosahaṃ;
Sakakammābhiraddhomhi,
cakkavattī mahabbalo.
Sattaratanasampanno,
catudīpamhi issaro;
Tatthāpi bhavanaṃ mayhaṃ,
indalaṭṭhīva uggataṃ.
Āyāmato catubbīsaṃ,
vitthārena ca dvādasa;
Rammaṇaṃ nāma nagaraṃ,
daḷhapākāratoraṇaṃ.
Āyāmato pañcasataṃ,
vitthārena tadaḍḍhakaṃ;
Ākiṇṇaṃ janakāyehi,
tidasānaṃ puraṃ viya.
Yathā sūcighare sūcī,
pakkhittā paṇṇavīsati;
Aññamaññaṃ paghaṭṭenti,
ākiṇṇaṃ hoti laṅkataṃ.
Evampi nagaraṃ mayhaṃ,
hatthissarathasaṅkulaṃ;
Manussehi sadākiṇṇaṃ,
rammaṇaṃ nagaruttamaṃ.
Tattha bhutvā pivitvā ca,
puna devattanaṃ gato;
Bhave pacchimake mayhaṃ,
ahosi kulasampadā.
Brāhmaññakulasambhūto,
mahāratanasañcayo;
Asītikoṭiyo hitvā,
hiraññassāpi pabbajiṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.
Mahākassapattherassāpadānaṃ tatiyaṃ.