Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa bhikkhuno kosalesu janapade sāvatthiṃ gacchantassa antarāmagge eḷakalomāni uppajjiṃsu. Atha kho so bhikkhu tāni eḷakalomāni uttarāsaṅgena bhaṇḍikaṃ bandhitvā agamāsi. Manussā taṃ bhikkhuṃ passitvā uppaṇḍesuṃ—
“kittakena te, bhante, kītāni? Kittako udayo bhavissatī”ti? So bhikkhu tehi manussehi uppaṇḍiyamāno maṅku ahosi. Atha kho so bhikkhu sāvatthiṃ gantvā tāni eḷakalomāni ṭhitakova āsumbhi. Bhikkhū taṃ bhikkhuṃ etadavocuṃ—
“kissa tvaṃ, āvuso, imāni eḷakalomāni ṭhitakova āsumbhasī”ti?
“Tathā hi panāhaṃ, āvuso, imesaṃ eḷakalomānaṃ kāraṇā manussehi uppaṇḍito”ti.
“Kīva dūrato pana tvaṃ, āvuso, imāni eḷakalomāni āharī”ti?
“Atirekatiyojanaṃ, āvuso”ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhu atirekatiyojanaṃ eḷakalomāni āharissatī”ti.
Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, bhikkhu, atirekatiyojanaṃ eḷakalomāni āharī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, atirekatiyojanaṃ eḷakalomāni āharissasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuṃ. Ākaṅkhamānena bhikkhunā paṭiggahetabbāni. Paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbāni, asante hārake. Tato ce uttari hareyya, asantepi hārake, nissaggiyaṃ pācittiyan”**ti. (16:35)
Bhikkhuno paneva addhānamaggappaṭipannassāti panthaṃ gacchantassa.
Eḷakalomāni uppajjeyyunti uppajjeyyuṃ saṃghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.
Ākaṅkhamānenāti icchamānena paṭiggahetabbāni.
Paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbānīti tiyojanaparamatā sahatthā haritabbāni.
Asante hāraketi nāñño koci hārako hoti itthī vā puriso vā gahaṭṭho vā pabbajito vā.
Tato ce uttari hareyya, asantepi hāraketi paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Antotiyojane ṭhito bahitiyojanaṃ pāteti, nissaggiyaṃ pācittiyaṃ. Aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā tiyojanaṃ atikkāmeti, nissaggiyāni honti. Nissajjitabbāni saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbāni…pe… “imāni me, bhante, eḷakalomāni tiyojanaṃ atikkāmitāni nissaggiyāni. Imānāhaṃ saṃghassa nissajjāmī”ti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
Atirekatiyojane atirekasaññī atikkāmeti, nissaggiyaṃ pācittiyaṃ. Atirekatiyojane vematiko atikkāmeti, nissaggiyaṃ pācittiyaṃ. Atirekatiyojane ūnakasaññī atikkāmeti, nissaggiyaṃ pācittiyaṃ.
Ūnakatiyojane atirekasaññī, āpatti dukkaṭassa. Ūnakatiyojane vematiko, āpatti dukkaṭassa. Ūnakatiyojane ūnakasaññī, anāpatti.
Anāpatti— tiyojanaṃ harati, ūnakatiyojanaṃ harati, tiyojanaṃ haratipi, paccāharatipi, tiyojanaṃ vāsādhippāyo gantvā tato paraṃ harati, acchinnaṃ paṭilabhitvā harati, nissaṭṭhaṃ paṭilabhitvā harati, aññaṃ harāpeti katabhaṇḍaṃ, ummattakassa, ādikammikassāti.
Eḷakalomasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.