Comments
Loading Comment Form...
Loading Comment Form...
“Sakaṃsakaṃdiṭṭhiparibbasānā,
Viggayha nānā kusalā vadanti;
Yo evaṃ jānāti sa vedi dhammaṃ,
_Idaṃ paṭikkosamakevalī so. _
Evampi viggayha vivādayanti,
Bālo paro akkusaloti cāhu;
Sacco nu vādo katamo imesaṃ,
_Sabbeva hīme kusalāvadānā”. _
“Parassa ce dhammamanānujānaṃ,
Bālomako hoti nihīnapañño;
Sabbeva bālā sunihīnapaññā,
_Sabbevime diṭṭhiparibbasānā. _
Sandiṭṭhiyā ceva na vīvadātā,
Saṃsuddhapaññā kusalā mutīmā;
Na tesaṃ koci parihīnapañño,
_Diṭṭhī hi tesampi tathā samattā. _
Na vāhametaṃ tathiyanti brūmi,
Yamāhu bālā mithu aññamaññaṃ;
Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ,
_Tasmā hi bāloti paraṃ dahanti”. _
“Yamāhu saccaṃ tathiyanti eke,
Tamāhu aññe tucchaṃ musāti;
Evampi vigayha vivādayanti,
_Kasmā na ekaṃ samaṇā vadanti”. _
“Ekañhi saccaṃ na dutīyamatthi,
Yasmiṃ pajā no vivade pajānaṃ;
Nānā te saccāni sayaṃ thunanti,
_Tasmā na ekaṃ samaṇā vadanti”. _
“Kasmā nu saccāni vadanti nānā,
Pavādiyāse kusalāvadānā;
Saccāni sutāni bahūni nānā,
_Udāhu te takkamanussaranti”. _
“Na heva saccāni bahūni nānā,
Aññatra saññāya niccāni loke;
Takkañca diṭṭhīsu pakappayitvā,
_Saccaṃ musāti dvayadhammamāhu. _
Diṭṭhe sute sīlavate mute vā,
Ete ca nissāya vimānadassī;
Vinicchaye ṭhatvā pahassamāno,
_Bālo paro akkusaloti cāha. _
Yeneva bāloti paraṃ dahāti,
Tenātumānaṃ kusaloti cāha;
Sayamattanā so kusalāvadāno,
_Aññaṃ vimāneti tadeva pāva. _
Atisāradiṭṭhiyā so samatto,
Mānena matto paripuṇṇamānī;
Sayameva sāmaṃ manasābhisitto,
_Diṭṭhī hi sā tassa tathā samattā. _
Parassa ce hi vacasā nihīno,
Tumo sahā hoti nihīnapañño;
Atha ce sayaṃ vedagū hoti dhīro,
_Na koci bālo samaṇesu atthi. _
Aññaṃ ito yābhivadanti dhammaṃ,
Aparaddhā suddhimakevalī te;
Evampi titthyā puthuso vadanti,
_Sandiṭṭhirāgena hi tebhirattā. _
Idheva suddhiṃ iti vādayanti,
Nāññesu dhammesu visuddhimāhu;
Evampi titthyā puthuso niviṭṭhā,
_Sakāyane tattha daḷhaṃ vadānā. _
Sakāyane vāpi daḷhaṃ vadāno,
Kamettha bāloti paraṃ daheyya;
Sayaṃva so medhagamāvaheyya,
_Paraṃ vadaṃ bālamasuddhidhammaṃ. _
Vinicchaye ṭhatvā sayaṃ pamāya,
Uddhaṃsa lokasmiṃ vivādameti;
Hitvāna sabbāni vinicchayāni,
_Na medhagaṃ kubbati jantu loke”ti. _
Cūḷabyūhasuttaṃ dvādasamaṃ.